SearchBrowseAboutContactDonate
Page Preview
Page 1133
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२८], मूलं [-] / गाथा ||३१|| नियुक्ति: [५०२...] (४३) वृहदृत्तिः प्रत सूत्रांक ||३१|| उत्तराध्य. वाय त्याह-'उवयूह'त्ति, उपबृंहणमुपबृंहा-दर्शनादिगुणान्वितानां सुलब्धजन्मानो यूयं युक्तं च भवारशामिदमित्या मोक्षमार्गदिवचोभिस्तत्तद्गुणपरिवर्द्धनं सा च स्थिरीकरणं च-अभ्युपगम(त)धर्मानुष्ठानं प्रति विषीदतां स्थैर्यापादनमुपबृंहास्थि- गत्य०२८ |रीकरणे, वत्सलभावो वात्सल्य-साधर्मिकजनस्य भक्तपानादिनोचितप्रतिपत्तिकरणं तच प्रभावना च-तथा तथा ॥५६७॥ खतीर्थोन्नतिहेतुचेष्टासु प्रवर्तनात्मिका वात्सल्यप्रभावने, उपसंहारमाह-अष्टैते दर्शनाचारा भवन्तीतिशेषः, एभिरे-1 वाष्टभिराचार्यमाण स्वास्योक्तफलसम्पादकतेति भावः, एतच ज्ञानाचाराधुपलक्षकं, यद्वा दर्शनखैव यदाचाराभिधानं । मतदस्यैवोक्तन्यायेन मुक्तिमार्गमूलत्वसमर्थनार्थमिति सूत्रार्थः ॥ इत्थं ज्ञानदर्शनाख्यं मुक्तिमार्गमभिधाय पुनस्तमेव |चारित्ररूपमुपदिदर्शयिषुर्भेदकथनत एव तत्खरूपमुपदर्शितं भवतीति मन्वान इदमाह सामाइयऽत्य पढमं छेदोवट्ठावणं भवे बितियं । परिहारविसुद्धीयं सहमं तह संपरायं च ॥३२॥ अकसाय अहक्खायं, छउमस्थस्स जिणस्स वा । एयं चयरित्तकर, चारितं होद आहियं ॥ ३३॥ समिति-साङ्गत्वेनैकीभावेन वा आयो-गमनं, कोऽर्थः ?-प्रवर्त्तनं, समायः स प्रयोजनमस्य सामायिक, तदस्य प्रयो ५६७॥ जन"मिति (पा०५-१-१०९) ठक्, तच्च सकलसावद्यपरिहार एव, तत्रैव सति साङ्गत्वेन खपरविभागाभावेन च सर्वत्र प्रवृत्तिसम्भवात् , यद्वा समो-रागद्वेषविरहितः स चेह प्रस्तावाचितपरिणामस्तस्मिन्नायो-गमनं समायः स एव सामायिक, विनयादेराकृतिगणत्वात्वार्थिकः ठक्, इदमपि सर्वसावद्यविरतिरूपमेव, चेति पूरणे, 'प्रथमम्' आद्यम् , दीप अनुक्रम [११०६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1132~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy