________________
आगम
(४३)
प्रत
सूत्रांक
||३२
-३३||
दीप
अनुक्रम [११०७
-११०८]
उत्तराध्य.
बृहद्वृत्तिः
॥५६८ ।।
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [ - ] / गाथा || ३२-३३||
अध्ययनं [२८],
Education into
परिहारिया अणुचरंति । अणुचरगे परिहारगपर्यट्ठिए जाव छम्मासा ॥५॥ केप्पट्ठिओऽवि एवं छम्मासतवं करेइ सेसा उ । अणुपरिहारगभावं चरंति कप्पट्ठियत्तं च ॥ ६ ॥ एवेसो अट्टारसमासपमाणो उ वण्णिओ कप्पो । संखेबओ विसेसो विसेसमुत्ताउ नेयवो ॥ ७ ॥ कप्पसमत्तीय तयं जिणकप्पं वा उवैति गच्छं वा । पडिवजमाणगा पुण जिणस्सगासे पवज्र्ज्जति ॥८॥ तित्थयरसमीवासेवगस्स पासे णो य अण्णस्स । एएसिं जं चरणं परिहारविसुद्धिगं तं तु ॥ ९॥" "सुदुमं तह संपरायं च'त्ति, 'तथे' त्यानन्तर्ये, छन्दोभङ्गतया चै(भयाचैवमुपन्यस्तः, सूक्ष्मः -किट्टीकरणतः संपर्येति- पर्यटति अनेन संसारमिति संपरायो - लोभाख्यः कषायो यस्मिंस्तत्सूक्ष्मसम्परायम् एतचोपशम श्रेणिक्षपक श्रेण्योर्लो भाणुवेदनसमये संभवति, यत उक्तम्- " लोभाणुं वेदंतो जो खलु उवसामओ व खमओ व । सो सुहुमसंपरायो अहखया ऊणओ किंचि ॥ १ ॥” तथा 'अकषायम्' अविद्यमानकषायं क्षपितोपशमितकषायावस्थाभावि इह चोपशमितकपायावस्थायाम कषायत्वं कपायकार्याभावात्, 'यथाख्यातम्' अर्हत्कथितस्वरूपानतिक्रमवत्, 'छद्मस्थस्य'
१ कल्पस्थितोऽपि एवं षण्मासतपः करोति शेषास्तु । अनुपरिहारिकभावं चरन्ति कल्पस्थितत्वं च ॥ ६ ॥ एवमेषोऽष्टादशमासप्रमाणस्तु वर्णितः कल्पः । संक्षेपतो विशेषो विशेषसूत्रात् ज्ञातव्यः ॥ ७ ॥ कल्पसमाप्तौ तकं जिनकल्पं वोपैति गच्छे वा । प्रतिपद्यमानकाः पुनजिनसकाशे प्रपद्यन्ते ॥ ८ ॥ तीर्थकरसमीपासेवकस्य पार्श्वे वा नैवान्यस्य । एतेषां यच्चरणं परिहारविशुद्धिकं तु तत् ॥ ९ ॥ २ लोभाणुं वेदयन् यः खलुपशमको वा क्षपको वा । स सूक्ष्मसंपरायो यथाख्यातादूनकः किञ्चित् ॥ १ ॥
निर्युक्तिः [५०२...]
For Parts Only
~1134~
मोक्षमार्ग
गत्य० २८
॥५६८॥
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः