SearchBrowseAboutContactDonate
Page Preview
Page 1131
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२८], मूलं [-] / गाथा ||२८|| नियुक्ति: [१०२...] (४३) प्रत सूत्रांक ||२८|| उत्तराध्यालादर्शनवर्जन, मा भूदेतदपरिहारतः सम्यक्त्वमालिन्यमिति, 'च' समुपये, सम्यक्त्वं श्रद्धीयतेऽस्तीति प्रतिपद्यते- मोक्षमार्ग Itsनेनेति सम्यक्त्वश्रद्धानं, प्रत्येकं च परमार्थसंस्तवादिभिरस्य सम्बन्धादेकवचनं, न चाङ्गारमर्दकादेरपि परमार्थ- गत्य.२४ वृाचनसंस्तवादीनां संभवायभिचारिता, तात्त्विकानामेवैषामिहाधिकृतत्वात् , तस्य च तथाविधानामेषामसंभवादिति | ॥५५॥ सूत्रार्थः ॥ इत्थं सम्यक्त्वस्य लिङ्गान्यभिधाय सम्प्रति तस्यैव माहात्म्यमुपदर्शयन्निदमाह नथि चरितं संमत्तविहणं दसणे उ भइयव्वं । संमत्तचरित्ताई जुगवं पुर्व व संमत्तं ॥ २९॥ णादंसणिस्स नाणं नाणेण विणा नहुँति चरणगुणा। अगुणिस्स नस्थि मुक्खो नत्थि अमुक्खस्स निव्वाणं ॥३०॥ 'नास्ति' न विद्यते उपलक्षणत्वान्नासीन च भविष्यति, किं तत् १-चारित्रं, कीडक !-'सम्यक्त्वविहीन' दर्शनेन विरहितं, किमुक्तं भवति ?-यावन्न सम्यक्त्वोत्पादो न तावचारित्रं, किमेवं दर्शनमपि चारित्रे नियतमित्याह'दर्शने तु' सम्यक्त्वे पुनः सति भक्तव्यं भवति वा न वा, प्रक्रमाच्चारित्रम् , अतो न तत्तत्र नियतं, किमित्येवमत 2 आह-सम्यक्त्वचारित्रे 'युगपद्' एककालमुत्पद्यते इति शेषः। 'पुवं वत्ति पूर्व चारित्रोत्पादात् सम्यक्त्वमुत्पद्यते ततो यदा युगपदुत्पादस्तदा तयोः सहभावः, यदा तु तथाविधक्षयोपशमाभावतो न तथोत्पादस्तदा सत्यपि सम्यलाक्त्वे न चारित्रमिति तद्दर्शने भाज्यमुच्यते । अन्यच 'नादर्शनिनः' दर्शनविरहितस्य 'ज्ञान'मिति सम्यग्ज्ञानं 'ज्ञानेन दीप अनुक्रम [११०३] ५६६॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1130~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy