SearchBrowseAboutContactDonate
Page Preview
Page 1129
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२८], मूलं [-1 / गाथा ||१७-२७|| नियुक्ति: [५०२...] (४३) प्रत सूत्रांक ||१७-२७|| उत्तराध्य. पपातिकादीनि, अभिगमान्वितत्वादस्य रुचे। विस्ताररुचिमाह-'द्रव्याणां धर्मास्तिकायादीनां सर्वभावाः' एक-IM मोक्षमार्गबृहद्वृत्तिः त्वपृथक्त्वाद्यशेषपर्यायाः 'सर्वप्रमाणैः' अशेषैः प्रत्यक्षादिभिर्यस्योपलब्धा-यस्य यत्र व्यापारस्तेनैव प्रमाणेन प्रतीताः 'सबाहिति 'सर्वैः' समस्तैः 'नयविधिभिः' नैगमादिभेदैरमुं भावमयममुं वाऽयं नयभेद इच्छतीति, 'चः' समुच्चये ४ ल गत्य०२८ १५६५॥ स ईग्य विस्ताररुचिरिति ज्ञातव्यो, विस्तारविषयत्वेन ज्ञानस्य रुचेरपि तद्विषयत्वादस्य ज्ञानपूर्षिका हि रुचिः, यत उक्तम्-"सद्दहइ जाणति जतो" | क्रियारुचिमाह-दर्शनं च ज्ञानं च चरित्रं च दर्शनज्ञानचरित्रं तस्मिन् प्रागुतरूपे तथा तपोविनये सत्याः-निरुपचरितास्ताश्च ताः समितिगुप्तयश्च, यदिवा सत्यं च-अविसंवादनयोगाद्यात्मक |समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु यः क्रियाभावरुचिः, किमुक्तं भवति ?-दर्शनाद्याचारानुष्ठाने यस्य भावतो | रुचिरस्ति सः 'खलु' निश्चितं क्रियारुचिः, नामेति प्रकाश, भण्यत इति शेषः, इह च चारित्रान्तर्गतत्वेऽपि तपःप्रभृतीनां पुनरुपादानं विशेषत एषां मुक्त्यात्वख्यापनार्थम् । स परुचिमाह-अनभिगृहीता-अनङ्गीकृता कुदृष्टिःसौगतमतादिरूपा येन स तथा सङ्ग्रेपरुचिरिति भवति ज्ञातव्यः, 'अविशारदः' अकुशलः प्रवचने' सर्वज्ञशासने 'अणभिग्गहिओ य सेसेसु'त्ति अविद्यमानमभीति-आभिमुख्येन गृहीतं ग्रहण-ज्ञानमस्सेत्सनभिगृहीतः अनभिज्ञ इत्यर्थः, 'चः' समुच्चये, अनभिगृहीतश्च के त्याह-शेषेषु' कपिलादिप्रणीतप्रवचनेषु, संभवति हि जिनप्रवचनानभिज्ञोऽपि शेषप्रवचनानभिज्ञ इति तयवच्छेदार्थमेतत् , अयमाशयः-य उक्तविशेषणः सङ्केपेणैव चिलातीपुत्रवत्प्रशमादिपदत्रयेण: *CCIENCREASSASRC_CACY दीप अनुक्रम [१०९२ -११०२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1128~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy