________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२८], मूलं [-1 / गाथा ||१७-२७|| नियुक्ति: [५०२...]
(४३)
प्रत
सूत्रांक
||१७-२७||
निश्चितमाज्ञारुचिर्नामेत्यभ्युपगमे, ततश्चाज्ञारुचिरित्यभ्युपगन्तव्यः, आज्ञया रुचिरस्य यतः। सूत्ररुचिमाह-यः ट्रा 'सूत्रम्' आगमम् 'अधीयानः' पठन् 'श्रुतेन' इति सूत्रेणाधीयमानेन 'अवगाहते' प्राप्नोति 'तुः' पूरणे सम्यक्त्वं,||
कीशा श्रुतेन ?-'अङ्गेन' आचारादिना 'वाटेन' अनप्रविष्टेनोत्तराध्ययनादिना वा, या विकल्पे, 'सः' उक्तका लक्षणो गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः, सूत्रहेतुकत्वादस रुचेः। बीजरुचिमाह-'एकेन' प्रक्रमात्पदेन
जीवादिना 'अणेगाई पयाईति सुब्व्यत्ययाद् 'अनेकेषु' बहुषु 'पदेषु' जीवादिषु यः 'प्रसरति' च्यापितया गच्छति 'तुः' एवकारार्थः, प्रसरत्येव, सम्यक्त्वमित्यनेन रुचिरत्रोपलक्षिता, तदभेदोपचारादात्माऽपि सम्यक्त्वमुच्यते, &
उपचारनिमित्तं च रुचिरूपेणैवात्मना प्रसरणं, केव कः प्रसरति ?-उदक इव तैलबिन्दुः, यथोदकैकदेशगतोऽपि तिलविन्दुः समस्तमुदकमाक्रामति (प्रन्धानम् १४०००) तथा तत्त्वैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशम-|| वशादशेषतत्त्वेषु रुचिमान् भवति, स एवंविधो वीजरुचिख़तव्यः, यथा हि वीजंक्रमेणानेकबीजानां जनकमेवमस्यापि रुचिर्विषयभेदतो भिन्नानां रुच्यन्तराणामिति । अभिगमरुचिमाह-स भवत्स भिगमरुचिः श्रुतज्ञानं येना
र्थ्यत इत्यर्थः-अभिधेयस्तमाश्रित्य 'दृष्टम्' उपलब्ध, किमुक्तं भवति ?-येन श्रुतज्ञानस्वार्थोऽधिगतो भवति, किं (पुनस्तत् श्रुतज्ञानमित्याह-एकादशाङ्गानि आचारादीनि, प्रकीर्णकमिति जातावेकवचनं, ततः 'प्रकीर्णकानि' उत्त
राध्ययनादीनि 'दृष्टिवादः' परिकर्मसूत्रादि, अङ्गत्वेऽपि पृथगुपादानमस्य प्राधान्यख्यापनार्थ, चशब्दादुपाङ्गान्यो-It
दीप अनुक्रम [१०९२ -११०२]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1127~