SearchBrowseAboutContactDonate
Page Preview
Page 1127
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२८], मूलं [-1 / गाथा ||१७-२७|| नियुक्ति: [५०२...] (४३) - प्रत बृहद्वृत्तिः सूत्रांक ||१७-२७|| उत्तराध्य. आश्रवसंवरौ, चशब्दोऽनुक्तवन्धादिसमुचये, ततो बन्धादयश्च, तथा 'रोचते'श्रद्धत्ते, तुशब्दस्यैवकारार्थत्वाद्रोचत एव | मोक्षमार्गयोऽन्यस्याश्रुतत्वादनन्तरन्यायेनाधिगतान् जीवाजीवादीनेव 'निसर्ग'इति निसर्गरुचिर्विज्ञेयः, स इति शेषः । अमुमे गत्य०२८ वार्थ पुनः स्पष्टतरमेवाह-यः 'जिनदृष्टान् तीर्थकरोपलब्धान् 'भावान् जीवादिपदार्थान् 'चतुर्विधान' द्रव्यक्षेत्रकाल॥५६॥ भावभेदतो नामादिभेदतो वा चतुष्प्रकारान् श्रद्दधाति' तथेति प्रतिपद्यते 'स्वयमेव' परोपदेशं विना,श्रद्धानोलेखमाह एमेय'त्ति एवमेतद्यथा जिनदृष्टं जीवादि, 'नान्यथेति' नैतविपरीतं,'चः' समुच्चये,स ईनिसर्गरुचिरिति ज्ञातव्यः,निसर्गेण रुचिरस्पेतिकृत्वा,उपदेशरुचिमाह-एतांश्चैवानन्तरोक्तान (तुः पूरणे) भावान्' जीवादीन् पदार्थान् 'उपदिष्टान्' कथितान् ‘परेण' अन्येन श्रद्दधाति, कीरशा परेण ?-छादयतीति छद्म-घातिकर्मचतुष्टयं तत्र तिष्ठति छबस्था-12 18// अनुत्पन्न केवलस्तेन, जयति रागादीनिति जिनः,औणादिको नक् तेन चोत्पन्नकेवलज्ञानेन तीर्थकदादिना, छद्मस्थस्य तु प्रागुपन्यासस्तत्पूर्वकत्वाजिनस्य प्राचुर्येण वा तथाविधोपदेष्टुणां, स ईक किमित्याह-उपदेशरुचिरिति ज्ञातव्यः उपदेशेन रुचिरस्येति हेतोः। आज्ञारुचिमाह-रागः' अभिष्वङ्गः 'द्वेषः' अप्रीतिः 'मोह' शेषमोहनीयप्रकृतयः 'अज्ञानं मिथ्याज्ञानरूपं यस्य 'अपगतं' नष्टं भवति, सर्वथा चास्यैतदपगमासम्भवाद्देशत इति गम्यते, अपगतशब्दश्च लिम-18॥५९४॥ विपरिणामतो रागादिभिः प्रत्येकमभिसंबध्यते. एतदपगमाच 'आणाए'त्ति अवधारणफलत्वाद्वाक्यस्य आज्ञयेव आचार्यादिसम्बन्धिन्या रोचमानः' क्वचित्कुग्रहाभावाज्जीवादि तथेति प्रतिपद्यमानो माषतुषादिवत् सः 'खलु'| दीप अनुक्रम [१०९२ -११०२] %ALA JABERatinintamational wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1126~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy