SearchBrowseAboutContactDonate
Page Preview
Page 1126
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२८], मूलं [-] / गाथा ||१७-२७|| नियुक्ति: [५०२...] (४३) प्रत *4-%2 सूत्रांक 5 ||१७-२७|| % उभाये उवा जो परेण सहा । छउमत्येण जिणे व उवएसरुइत्ति नायब्यो॥१९॥ रागो दोसो मोहो अन्नाणं जस्स अवगर्य होइ । आणाए रोयंतो सो खलु आणारुईनाम ।। २०॥ जो सुत्तमहिजंतो सुएण ओगाहई दाउ संमत्तं । अंगेण बाहिरेण व सो सुत्तरुइत्ति नायब्वो ॥ २१ ॥ एगेण अणेगाइं पयाई जो पसरई उ सम्मत् । उदयव्य तिल्लविंदू सो बीयरुइत्ति नायब्चो ॥२२॥ सो होइ अभिगमई सुअनाणं जस्स अत्यओ | दिह । इकारस अंगाई पइण्णगं दिडिवाओ य ।। २३ ॥ ब्वाण सव्वभावा सव्वपमाणेहिं जस्स उवलद्धा । दसम्बाई नयविहीहि य विस्थाररुइसि नायब्बो ॥ २४ ॥ दंसणनाणचरिते तवविणए सचसमिइगुत्तीसु || जो किरियाभावरूई सो खलु किरियारुई नाम ॥ २५॥ अणभिग्गहियकुदिही संखेवरुइसि होइ नायब्वो। 18 अविसारओ पवयणे अणभिग्गहिओ अ सेसेसु ॥२६॥ जो अधिकायधम्म सुपधम्म खलु चरित्तधम्म च । सद्दहइ जिणाभिहियं सो धम्मरुइत्ति नायब्वो ॥ २७ ।।। है भूतः सद्भूतोऽवितथ इतियावत् तथाविधोऽर्थो-विषयो यस्य तद्भूतार्थ ज्ञानमिति गम्यते तेन, भावप्रधानत्वाद्वा निर्देशः(स्य), भूतार्थत्वेन-सद्भूता अमी अर्था इत्येवंरूपेणाभिगता अधिगता बापरिच्छिन्ना येनेति गम्यते, जीवाजीवाश्चोक्तरूपाः पुण्यं पापं च, कथममी अधिगता इत्याह-'सहसंमुइ'त्ति सोपस्कारत्वात्सूत्रत्वाच सहात्मना या संगता मतिः सं(सहसं)मतिः, कोऽर्थः ?-परोपदेशनिरपेक्षतया जातिस्मरणप्रतिभादिरूपया, 'आसवसंबरे यत्ति दीप अनुक्रम [१०९२ -११०२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1125~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy