SearchBrowseAboutContactDonate
Page Preview
Page 1125
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२८], मूलं [-] / गाथा ||१६|| नियुक्ति: [५०२...] (४३) उत्तराध्य. प्रत बृहद्वृत्तिः ॥५६॥ सुत्रांक ||१६|| सम्यग्दर्शनमपायसव्यतया सम्यग्दर्शनमपायो मतिज्ञानतृतीयांश' इत्यादि तत्कारणे कार्योपचारं कृत्वाऽऽयुर्घत- मोक्षम मित्यादिवदिति गुरवो व्याचक्षत इति सूत्रद्वयार्थः ॥ इत्थं सम्यक्त्वखरूपमभिधाय तद्भेदानाह गत्य०२८ निस्सग्गुवएसई आणारुइ सुत्तबीयरुइमेव । अभिगमवित्थारई किरिया संखेषधम्मई ॥१६॥ "निसग्गुवएसरुति'त्ति रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः-खभावस्तेन रुचिः-तत्त्वाभिलाषरूपाउखेति |निसर्गरुचिः, उपदेशो-गुदिना कथनं तेन रुचिर्यस्वेत्युपदेशरुचिः, आज्ञा-सर्वज्ञवचनात्मिका तया रुचिर्यस्य सः तथा, 'सुत्तबीयरुइमेव'ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण-आगमेन रुचिर्यस्य स सूत्ररुचिः, बीज-15 मिव बीज-यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, अनयोः समाहारद्वन्द्वः, एवेति । समुच्चये, अभिगमो-ज्ञानं विस्तारो-व्यासस्ताभ्यां, प्रत्येकं रुचिशब्दो योज्यते, ततोऽभिगमरुचिविस्ताररुची इति, तथा क्रिया-अनुष्ठानं सङ्केपा-सङ्ग्रहो धर्म:-श्रुतधर्मादिस्तेषु रुचिर्यस्येति, प्रत्येकं रुचिशब्दसम्बन्धात् क्रियारुचिधर्मरुचिः सङ्केपरुचिश्च भवति विज्ञेय इति शेषः, यच्चेह सम्यक्त्वस्थ जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथचिदनन्यत्वख्यापनार्थमिति सूत्रसङ्केपार्थः ॥ व्यासार्थ तु खत एवाह सूत्रकृत् भूअत्थेणाहिगया जीवाऽजीवा य पुण्ण पावं च । सहसंमुइआ आसवसंवरु रोएइ उ निसग्गो ॥१७॥ जो जिणदिढे भावे चउब्विहे सद्दहाइ सयमेव । एमेव नन्नत्ति य निस्सग्गरुइत्ति नायब्वो ॥१८॥ एए चेवर दीप अनुक्रम [१०९१] ५६शा Swlanmiorary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1124 ~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy