________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२८],
मूलं [-]/ गाथा ||९-१२|| __ नियुक्ति: [५०२...]
(४३)
प्रत सूत्रांक ||९-१२||
उत्तराध्य. तत्वेन च सिद्धत्वात्, न च खपुष्पादिषु सङ्केतितेदुःखादिशुद्धपदैरनेकान्तो, वृद्धपरम्परायातसतविषयाणामेव मोक्षमार्गबृहद्वृत्तिः शुद्धपदाना वाच्यत्वस्येह हेतुत्वेनेष्टत्वात् , निपुणेन प्रतिपत्रा भाव्यम् , अन्यथा धूमादेरपि गोपालघटादिग्वन्यथा
पानासारसागत्य०२८ भावदर्शनादेष प्रसङ्गो दुर्निवारः स्यात् , उकंच-"अथिति निवियप्पो जीयो नियमा उ सद्दतो सिद्धी । कम्हा? ॥५५९||
सुद्धपयत्ता घडखरसिंगाणुमाणाओ॥१॥" इत्यायलं प्रसङ्गेन, तथा 'अधर्मः' अधर्मास्तिकायः स्थितिः स्थानं गतिनिवृत्तिरित्यर्थः, तलक्षणमस्येति स्थानलक्षणः, स हि स्थितिपरिणतानां जीवपुद्गलानां स्थितिलक्षणकार्य प्रत्यपेक्षाकाकारणत्वेन व्याप्रियत इति तेनैव लक्ष्यत इत्युच्यते, अनेनाप्यनुमानमेव सूचितं, तवेदम्-यद्यत्कार्य तत्तदपेक्षाकारण
बद्, यथा घटादि, कार्य चासौ स्थितिः, यच तदपेक्षाकारणं तदधर्मास्तिकाय इति, अत्र च नैयायिकादिः सौगतो* वा वदेत्-नास्ति अधर्मास्तिकायः,अनुपलभ्यमानत्वात् , शशविपाणवत्, तत्र यदि नैयायिकादिस्तदाऽसौ वाच्यः-कथं भवतोऽपि दिगादयः सन्ति ?, अथ दिगादिप्रत्ययलक्षणकार्यदर्शनाद , भवति हि कार्यात्कारणानुमानम् , एवं सति || स्थितिलक्षणकार्यदर्शनादयमप्यस्तीति किं न गम्यते !, अथ तत्र दिगादिप्रत्ययकार्यस्थान्यतोऽसम्भवात्कारणभूतान र |दिगादीननुमिमीमह इति मतिः,इहाप्याकाशादीनामवगाहदानादिखखकार्यव्याघृतत्वेन ततोऽसम्भवादधर्मास्तिकायस्यैव स्थितिलक्षणं कार्यमिति किं नानुमीयते ?, अथासौ न कदाचिद् दृष्टः, एतहिगादिष्वपि समानम् । अथ सौगतः १ अस्त्रीति निर्विकल्पो जीवो नियमात् शब्दत एव सिद्धिः । कस्मात् ? शुद्धपदत्वात् घट खरशङ्गानुमानात् ॥ १ ॥
दीप अनुक्रम [१०८४-१०८७]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1116~