SearchBrowseAboutContactDonate
Page Preview
Page 1116
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं २८], मूलं [-]/ गाथा ||८|| नियुक्ति: [५०२...] (४३) प्रत सूत्रांक ||८|| धम्मो अधम्मो आगासं, दव्वं इकिकमाहियं । अणताणि य वाणि, कालो पुग्गलजंतवो ॥८॥ धर्मोऽधर्म आकाशं द्रव्यमिति धर्मादिभिः प्रत्येकं योज्यते 'एकैक' एकसङ्ख्याया एवैतेषु भावान् आख्यातं तीर्थऋद्भिरिति गम्यते, तत्किं कालादिद्रव्याण्यप्येवमेवेत्याह-'अनन्तानि' अनन्तसवयानि खगतभेदानन्त्यात्, 'चः | पुनरर्थे उत्तरत्र योक्ष्यते, कानि', द्रव्याणि, कतमानि-कालः पुगलजन्तवश्वोक्तरूपाः, कालस्य चानन्त्यमतीता-1 नागतापेक्षयेति सूत्रार्थः ॥ एषां परस्परभेदनिवन्धनं लक्षणभेदमाह| गइलक्षणो उ धम्मो, अहम्मो ठाणलक्खणो । भायर्ण सव्वदब्वाणं, नहं ओगाहलक्खणं ॥९॥ वत्तणालक्खणो कालो, जीवो उवओगलक्खणो। नाणेणं दसणेणं च, सुहेण य दुहेण य॥१०॥ नाणं च दंसणं चेव, चरितं च तवो तहा। वीरियं उवओगे य, एवं जीवस्स लक्खणं ॥११॥ सधयारउजोओ, पभा छाया तवुत्ति वा । वण्णरसगंधफासा, पुग्गलाणं तु लक्खणं ॥१२॥ गमनं गतिः-देशान्तरप्राप्तिः लक्ष्यतेऽनेनेति लक्षणं, गतिर्लक्षणमस्येति गतिलक्षणः, 'तुः' पूरणे, कोऽसौ ?धर्मास्तिकायः, आह-सिद्धे सति वस्तुनोऽस्तित्वे इदमनेन लक्ष्यत इति वक्तुं युक्तम् , अस्य तु सत्त्वमेवासिद्धम् , अत्रोच्यते, यद्यच्छुद्धपदवाच्यं तत्तदस्ति, यथा स्तम्भादिः, शुद्धपदवाच्यश्च धर्मनामास्तिकायो, न चायमसिद्धो हेतुः, धर्म इत्यस्यैतद्वाचकस्यासमस्तपदत्वेन तथाऽभिधेयार्थबाधकप्रमाणाभावात् प्रमाणान्तरवाधितविषयत्वाख्यदोषरहि दीप अनुक्रम [१०८३] Minutanasanayog मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1115~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy