SearchBrowseAboutContactDonate
Page Preview
Page 1113
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२८], मूलं [-] / गाथा ||५|| नियुक्ति: [५०२...] (४३) उत्तराध्य. बृहद्वृत्तिः ॥५५७॥ प्रत सूत्रांक एवं पंचविहं नाणं, दवाण य गुणाण य । पञ्जवाणं च सव्वेसिं, नाणं नाणीहिं देसियं ॥५॥ मोक्षमार्ग'एतद् अनन्तरोक्तं पञ्चविधं ज्ञानं द्रवन्ति-गच्छन्ति तांस्तान् पर्यायानिति द्रव्याणि-वक्ष्यमाणलक्षणानि तेषां, गत्य०२० 'चः तद्वतानेकमेदख्यापको, गुणानां-रूपादीनां चःप्राग्वत्, परीति-सर्वतः, कोऽर्थः -द्रव्येषु गुणेषु सर्वेष्यव-11 |न्ति-गच्छन्तीति पर्यवास्तेषां च, 'सर्वेषाम्' अशेषाणां, केवलापेक्षया चायं द्रव्यकास्न्ये सर्वशब्दः शेषज्ञानापे-18 क्षया तु प्रकारकास्ये, प्रतिनियतपर्यायग्राहित्वातेषां, 'ज्ञानम् अवबोधकं 'ज्ञानिभिः' अतिशयज्ञानोपतेः केव-12 |लिभिरितियावत् 'देशितं' कथितम् । अनेन च यदाहुः-ज्ञानं ज्ञानखरूपस्यैव ग्राहकं, बाह्याभिमतस्य वस्तुनो ज्ञानाहै तिरिक्तस्यासत्त्वाद, अत एवोक्तं-खरूपस्य खतो गति रिति, तन्निरस्तम्, अन्तः सुखादिप्रतिभासवहिः स्थूलप्रति भासस्यापि खसंविदितत्वात्, न च युगपद्वेद्यमानयोरेकस्य तात्त्विकत्वमितरस्य त्वन्यथात्वमिति निमित्तं विना कल्पयितुं शक्यम् , अथैकत्राविद्योपदर्शितत्वं तत्कल्पननिमित्तं, न, यतस्तदितरत्रापि किं न कल्प्यते', निमित्तं | विना कल्पनाया उभयत्राविशेषात् , तथा च ज्ञानस्याप्यभावेन सर्वशून्यतापत्तिरित्यलं प्रसङ्गेनेति सूत्रार्थः ॥ अनेन | ५५७|| द्रव्यादिविषयत्वं ज्ञानस्योक्तं, तत्र च द्रव्यादीनि किंलक्षणानीत्यत आह गुणाणं आसओ दवं, एगदध्वस्सिया गुणा । लक्खणं पत्रवाणं तु, उभओ अस्सिया भवे ॥६॥ 'गुणानां' वक्ष्यमाणानाम् 'आश्रयः' आधारो यत्रस्थास्त उत्पद्यन्ते उत्पद्य चावतिष्ठन्ते प्रलीयन्ते च तद् द्रव्यम् , दीप अनुक्रम [१०८०] JABERatinintamational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1112~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy