________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं २८],
मूलं [-]/ गाथा ||४|| नियुक्ति: [५०२...]
(४३)
प्रत सूत्रांक
||४||
|दिभिरक्षराण्युपलभमानस्य शेषेन्द्रियगृहीतं वाऽर्थ विकल्पयतोऽक्षरारूपितं विज्ञानमुपजायते तदिह भावश्रुतं श्रुतशब्देनोक्तं, तथाऽभिमुखो योग्यदेशावस्थितवस्त्वपेक्षया नियतः खखविषयपरिच्छेदकतयाऽवबोधः-अवगमोऽभिनिबोधः स एवाभिनिबोधिक,विनयादित्वात्खार्थिकष्ठक, ओहि'त्ति अवशब्दोऽधःशब्दार्थः, ततश्चाध इत्यधस्ताद्धावति अधोऽधा विस्तृतविषयवेदकतयेत्यवधिः, मीणादिको डिः, यद्वा 'अवे'त्यध एव धानं धातूनामनेकार्थत्वात्परिच्छेदोऽवधिः 'उपसर्गे घोः किरिति (पा०३-३-९२)किः,अथवाऽवधिः-मर्यादा रूपिष्वेव द्रव्येषुपरिच्छेदकतया प्रवृत्तिरित्येवंरूपा, तदुपलक्षितं ज्ञानमण्यवधिः,ज्ञायतेऽनेनेति ज्ञातिर्वा ज्ञानं,ततोऽवधिश्चासौ ज्ञानं चावधिज्ञानं,तृतीयं तृतीयस्थानवर्त्तित्वात् , 'मणणाणं'तिमनःशब्देन द्रव्यपर्याययोः कथञ्चिदभेदात् मनोद्रव्यपर्याया गृह्यन्ते,तेषु तत्तत्सज्ञिविकल्पहेतुषु ज्ञानं मनोज्ञानं, तानेव हि मनःपर्यायज्ञानी साक्षादेव बुध्यते,न तु बाह्यान् ,अनुमानगम्यमानत्वात्तेषाम् ,उक्तं हि-"जाणति वज्झेऽणुमाणाओ"ति, 'चः' समुञ्चये भिन्नक्रमस्ततः केवलं च, तत्र केवलम्-एकमकलुपं सफलमसाधारणमनन्तं |च ज्ञानमिति प्रक्रमः, उक्तं हि-"केवलंमेगं सुद्धं सकलमसाधारण अणंतं च ।" आह-नन्यादिषु मतिज्ञानानन्तरं
श्रुतज्ञानमुक्तं तदिह किमर्थमादित एव श्रुतोपादानम् , उच्यते, शेषज्ञानानामपि खरूपज्ञानस्य प्रायस्तदधीनत्वेन दप्राधान्यख्यापनार्थमिति सूत्रार्थः ॥ साम्प्रतं ज्ञानशब्दस्य सम्बन्धिशब्दत्वाद्येषां तज्ज्ञानं तान्यभिधातुमाह
१ जानाति बाह्याननुमानात् २ फेवलमेकं शुद्धं सकलमसाधारणमनन्तं च ।
दीप अनुक्रम [१०७९]
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिरि-विरचिता वृत्तिः
~1111~