________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२८], मूलं [-] / गाथा ||१७...|| नियुक्ति: [४९६-५०१]
(४३)
प्रत सूत्रांक ||१७||
णिक्खवेत्यादि गाथाः षट्र प्रतीतार्था एव, नवरं 'तवइरित्ते य नियलमाईसु'त्ति तद्यतिरिक्तश्च निगडादिभ्यः, आ-|| 2 दिशब्दात्कारागृहादिपरिग्रहः, सूत्रत्वाच पञ्चम्यर्थे सप्तमी, इह च निगडादीनां द्रव्यत्वात्तन्मोक्षोऽपि द्रव्यमोक्ष उक्तः, अष्टविधकर्मणा-ज्ञानावरणादिना मुक्तः-त्यक्त आत्मेति गम्यते ज्ञातव्यो भावतो मोक्षः, कथश्चिद्रव्यपर्याययोरनन्यत्वख्यापनार्थमित्थमुक्तम् , अन्यथा हि क्षायिकभाव एवात्मनो मुक्तत्वलक्षणो मोक्ष इत्युच्यते, आह-कर्मणोऽपि द्रव्यत्वात्कर्मक्षयलक्षणत्वाचास्य कथं न द्रव्यमोक्षता ?, उच्यते, इह द्रव्यस्याविवक्षितत्वात्क्षायिकभावरूपस्यैव चास्या-12 |श्रितत्वान्न दोषः, अथवा भावशब्दोऽत्र परमार्थवचनः, तथा च वक्तारो भवन्ति-अयमत्र भावः-अयमत्र परमार्थ | | इत्यर्थः, ततश्चास्यैवैकान्तिकात्यन्तिकत्वेन तात्त्विकत्वाद्भावमोक्षत्वम् , इतरस्य तु तद्विपरीतत्वाद् द्रव्यमोक्षत्वमित्य-IX नवकाश एवं प्रेरणायाः, 'तचइरिते य जलथलाईसुन्ति जलस्थले-प्रतीते आदिशब्दादुभयपरिग्रहस्तेषु प्रक्रमाद्यो मार्गः || स तव्यतिरिक्तो द्रव्ये मुणितव्य इति संटङ्कः, भावे ज्ञानदर्शनतपश्चरणगुणा जीवपर्यायत्वान्मुक्तिपदावाप्तिनिमित्ततया ।
च मुणितव्यो मार्ग इति प्रक्रमः । 'तपइरित्ते य पोग्गलाईसु'न्ति सूत्रत्वात्तयतिरिक्ता च प्रक्रमा व्यगतिः पुद्गला|5|| दिपु, आदिशब्दाजीवपरिग्रहः, व्यक्तिभेदविवक्षया च बहुवचननिर्देशः, द्रव्यत्वं चास्था द्रव्यप्राधान्यविवक्षया,
अन्यथा हि पुद्गलादिपर्यायत्वादतर्भावरूपतैव, यदिवा द्रव्यस्य गतिः द्रव्यगतिरिति षष्ठीसमासाश्रयणान्न दोषः, भावे ।
दीप अनुक्रम [१०७५]]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1107~