SearchBrowseAboutContactDonate
Page Preview
Page 1107
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२८], मूलं [-/ गाथा ||१७...|| नियुक्ति: [४९६-५०१] (४३) बृहदत्तिः FACES प्रत सूत्रांक ||१७|| अथ मोक्षमार्गगत्याख्यमष्टाविंशमध्ययनम् । उत्तराध्य. मोक्षमार्गव्याख्यातं सप्तविंशमध्ययनम् अधुनाऽष्टाविंशमारभ्यते, अस्स चायमभिसम्बन्धः-इहानन्तराध्ययनेऽशठतयैव गत्य०२८ दिसामाचारी परिपालयितुं शक्यत इति तामभिहितवान् , इह तु तद्यवस्थितस्य न्यायप्राप्तैव मोक्षमार्गगतिप्राप्तिरिति र ॥५५४॥ तदभिधायकमिदमध्ययनमारभ्यते, अस्स चानुयोगद्वारचतुष्टयं प्राग्वत्प्ररूप्यं यावन्नामनिष्पन्ननिक्षेपे अस्य मोक्षमार्गगतिरिति नाम अतो मोक्षस्य मार्गस्य गतेश्च निक्षेपमभिधातुमाह नियुक्तिकृत्निक्खेवो मुक्खंमि(य)चउबिहो ॥४९६ ॥ जाणगसरीरभविए तबइरित्ते अनियलमाईसु । अट्रविहकम्ममुको नायवो भावओ मुक्खो ॥४९७॥ निक्खेवो मग्गंमि(वि)चउवि० . ॥४९८॥ जाणगसरीरभविए तबइरिते अ जलथलाईसुं । भावंमि नाणदंसणतवचरणगुणा मुणेयवा ॥४९९॥ निक्खेवो उ गईए चउको दुवि० ॥५०॥ जाणगसरीरभविए तबइरिते अ पुग्गलाईसुं । भावे पंचविहा खल मुक्खगईए अहीगारो ॥ ५०१ ॥ दीप अनुक्रम [१०७५]] ५५४ा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: अथ अध्ययनं - २८ "मोक्षमार्गगति" आरभ्यते ~ 1106~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy