SearchBrowseAboutContactDonate
Page Preview
Page 1103
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||९-१४|| दीप अनुक्रम [१०६७ -१०७२] उत्तराध्य. वृहद्वृत्तिः ॥५५२॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||९-१४|| निर्युक्ति: [४९५...] Education intemational अध्ययनं [२७], । एकदा कुपितः कुपित एवास्ते, न कृत्येषु प्रवर्त्तते । भिक्षायामालस्यकः - आलस्यवान् भिक्षाssलस्थिक एको न विहर्तुमिच्छति, एकोऽपमानभीरुः- भिक्षां भ्रमन्नपि न यस्य तस्यैव वेश्मनि प्रवेष्टुमिच्छति, यदिवा 'ओमाणं ति प्रवेशः स च खपक्षपरपक्षयोस्तद्द्भीरुर्गृहिप्रतिबन्धेन मा मां प्रविशन्तमवलोक्यान्ये साधवः सौगतादयो वाऽत्र प्रवेश्यन्तीति, 'थद्धो'ति स्तब्धोऽहङ्कारवान् न निजकुग्रहान्नमयितुं शक्य इति प्रक्रमः, एकं च दुःशिष्यम् 'अणुसासंमिति आर्पत्वादनुशास्ति गुरुरिति गम्यते, यदा त्वाचार्य आत्मनः समाधिं प्रतिसंधत्ते इति व्याख्या तदाऽनुशास्त्रीति व्याख्येयं हेतुभिः कारणैश्चोतरूपैः । स चानुशिष्यमाणः किं कुरुते ? इत्याह-सोऽपि दुःशिष्यः 'अंतरभासिल'त्ति अन्तरभाषावान्, गुरुवचनापान्तराल एव स्वाभिमतभाषक इत्यर्थः, 'दोपमेव' अपराधमेव 'प्रादुष्क (प्रक)रोति' प्रकर्षेण विधत्ते, न तु शिष्यमाणोऽपि तद्विच्छेदमिति भावः, पाठान्तरतश्च दोषमेव प्रभाषते, गुरूणामिति गम्यते, न चैतावता तिष्ठति, किन्त्वाचार्याणामुपलक्षणत्वादुपाध्यायादीनां द्वितीयपक्षे त्वाचार्याणां सतामखाकमिति गम्यते, तदित्यनुशिष्ट्यभिधायकं वचनं वचः 'प्रतिकूलयति' विपरीतं करोति युक्त्युपन्यासेन विपरीतचेष्टया वा 'अभीक्ष्णं' पुनः पुनः, न त्वेकदैवेत्यभिप्रायः । यथा प्रतिकूलयति तथाऽऽह-न सा 'मम' ति मां विजानाति, किमुक्तं भवति ? - गुरुभिः कदाचित्प्रज्ञापितो यथा - आयुष्मन् ! ग्लानप्रतिजागरणं महन्निर्जरास्थानमित्यमुकस्या अपि श्राविकायाः सकाशादमुक मौषधमादारजातं वाऽऽनीयतां, ततः स तथा ज्ञायमानोऽपि प्रतिकूलतया प्राह For False खलुङ्की याध्य. २७ ~ 1102~ ॥५५२|| www.jancibrary.or मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy