________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२७], मूलं [--1 / गाथा ||९-१४|| नियुक्ति: [४९५...]
(४३)
प्रत सूत्रांक ||९-१४||
भज्यन्ते' न सम्यक् प्रवर्तन्ते 'धिइदुबल'त्ति प्राकृतत्वाद् दुर्बलधृतयो धर्मानुष्ठानं प्रतीति गम्यत इति सूत्रार्थः ॥ धृतिदुर्बलत्वमेव तेषां भावयितुमाह
इहीगारविए एगे, एगित्थ रसगारवे । सायागारविए एगे, एगे सुचिरकोहणे ॥९॥ भिक्खालसिए एगे,8 एगे ओमाणभीरुए थद्धे । एगं च अणुसासमी, हेहि कारणेहि य ॥१०॥ सोऽवि अंतरभासिल्लो, दोस-15 मेव पकुब्बई । आयरियाणं तं वयणं, पडिकूलेइ अभिक्खणं ॥११॥न सा मम वियाणाइ, नवि सा मज्झ2 दाहिई । निग्गया होहिई मने, साहू अन्नोऽत्य वच्चउ ॥१२॥ पेसिया पलिउंचंति, ते परियति समंतओ। रायविट्टि व मनंता, करिति भिडिं मुहे ॥१३॥ वाइया संगहिया चेव, भत्तपाणेहिं पोसिया। जायपक्खा जहा हंसा, पक्कमति दिसोदिसिं ॥ १४ ॥ | 'इडीगारविए'त्ति ऋया गौरव-श्राद्धा ऋद्धिमन्तो मम वश्याः संपद्यते च यथाचिन्तितमुपकरणमित्याधात्मबहुमानरूपमृद्धिगौरवं तदस्खास्तीति ऋद्धिगौरविको न गुरुनियोगे प्रवर्तते किमेतैर्ममेति एका-कश्चन, एकः' अन्योऽ
ति-दुःशिष्याधिकारे 'रसगारवेत्ति रसेषु-मधुरादिषु गौरव-पाय यस्यासी रसगौरवो वालग्लानादिसमुचिताहारदानतपोऽनुष्ठानादौ न प्रवर्त्तते, 'सायागारविए'त्ति साते-सुखे गौरव-प्रतिवन्धः सातगौरवं तदस्यास्तीति सातगौ-10 रविक एका, सुखप्रतिबद्धो हि नाप्रतिबद्धविहारादी प्रवर्तितुं क्षमः, एकः 'सुचिरक्रोधन' प्रभूतकालकोपनशीलः,
दीप अनुक्रम [१०६७
-१०७२
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1101~