SearchBrowseAboutContactDonate
Page Preview
Page 1101
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||3-6|| दीप अनुक्रम [१०६१ -१०६५] उत्तराध्य. बृहद्वृत्ति: ॥५५१॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [२७], मूलं [-] / गाथा ||३७|| निर्युक्ति: [४९५...] कश्चिद्र 'बालगवी वए'सि 'बालगवीम्' अवृद्धां गां 'ब्रजेत् तदभिमुखं धावेदित्यर्थः, यदिवाऽऽर्पत्वाद्वालगवीति व्यालगवो- दुष्टबलीवर्दः 'व्रजेत्' गच्छेद् अन्यत इति शेषः । अन्यश्च 'मायी' मायावान् 'मूर्ध्ना' मस्तकेन पतति, कोऽर्थः ? - अतिनिस्सहमिवात्मानमादर्शयन् भुवि शिरसा लुठति, अपरः 'क्रुद्धः कुपितः सन् 'गच्छति प्रतिपथं ' पश्चाद्वलति, अपरः 'मृतलक्ष्येण' मृतव्याजेन 'तिष्ठति' आस्ते, पठ्यते च- 'पलयं (यलं) ते ण चिट्ठिय'त्ति प्रव (च) लन् - ५ प्रकर्षेण कम्पमानस्तिष्ठति, कम्पान्न निवर्त्तत इत्यर्थः, कथञ्चित्प्रवणीकृतः 'वेगेन च प्रधावति' यथा द्वितीयो गन्तुं न | शक्नोति तथा गच्छतीति योऽर्थः । 'छिन्नालः ' तथाविधदुष्टजातिः कश्चित् 'छिनत्ति' खण्डयति 'सि [ख]लिं'ति रश्मि संयमन रज्जुमितियावत्, अपरस्तु दुर्दान्तो भनक्ति युगं, सोऽपि च युगं भङ्क्त्वा 'सुस्सुयाइत्त'ति सूत्कारान् कृत्वा, तथा 'उज्जुहित्त'त्ति प्रेर्य खामिनं शकटं चेति गम्यते ' पलायते' अन्यतो घावतीति सूत्रपञ्चकार्थः ॥ इत्थं दृष्टान्तमभिधाय दार्शन्तिकयोजनामाह खलुंका जारिसा जुजा, दुस्सीसाविह तारिसा । जोइया धम्मजाणंमि, भर्ज्जता धिइदुब्बला ॥ ८ ॥ 'खलुका:' इहोक्तरूपा गावो यादृशाः 'योज्याः' घट्टनीयाः, दुःशिष्या अपि 'दुः' अबधारणे भिन्नक्रमश्च ततस्तादृशा एव, यथा हि खलुङ्कगवाः स्वखामिनं क्र (ल) मयन्त्यसमाधिं च प्रापयन्ति यथा च समिलाभङ्गादिना दुष्टत्वमादर्शयन्त्येवमेतेऽपि किमिति १-यतो 'योजिताः' व्यापारिता धर्मो यानमिव मुक्तिपुरप्रापकतया धर्मयानं तस्मिन् Education intol For Fasten खलुङ्की याध्य. २७ ~1100~ ॥५५१॥ wwwjanbrary org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy