________________
आगम
“उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२७], मूलं [-] / गाथा ||५२...|| नियुक्ति: [४९२-४९४]
(४३)
खली
बृहद्वृत्तिः
प्रत सूत्रांक ||२||
उत्तराध्य. तिवाथण्डा:-कोपनतया मार्दवेन चरन्ति मार्दविका:-शतकृत्वोऽपि गुरुप्रेरिता न सम्यगनुष्ठानं प्रति प्रवर्त्तन्ते किन्त्व-
लसा एव, अमीषा द्वन्द्वः । अन्यच्च-ये किल 'गुरुप्रत्यनीकाः' आचार्यादिप्रतिकूलाः कूलवालकवत् 'शबलाः' शब
हालचारित्रयोगात् 'असमाधिकारकाः' गुर्वादीनामसमाधानजनकाः, अत एव पापाः 'अधिकरणकारकात्मानः' ॥५४९॥
कलहकर्तृखभाषाः सदनुष्ठानं प्रति प्रेर्यमाणा युद्धायैवोपतिष्ठन्ते, 'जिनवचने' सर्वज्ञशासने ते किल खलुक्का इत्युच्यन्त इति शेषः । तथा 'पिशुनाः' सूचकाः, अत एव 'परोवयावि'त्ति परोपतापिनः 'भिन्नरहस्याः' विश्वस्तजनकथितरहस्यभेदिनः तथा 'परम्' अन्यं 'परिभवन्ति' येन केनचित्प्रकारेणाभिभवन्ति 'णिवेयणिज्जत्ति निदनीया निर्वेद प्राप्य प्रक्रमाद्यतिकृत्येन, पाठान्तरतो निर्गता वचनीयाद्-उपदेशवाक्यात्मका ये ते निर्वचनीयाः, चः समुचये [भिन्नक्रमच, ततः 'शठाश्च' मायापिनः, पठ्यते च-णिवया णिस्सीलसढ'त्ति, सुगममेष, 'जिनवचने' श्रीसर्वज्ञशा-1 सने भणिता ये इति शेषः, ते प्रागभिहितस्वरूपाः किल खलुङ्का इति गाथात्रयार्थः ॥ ततः किमित्याहतम्हा खलंकभावं चइऊणं पंडिएण पुरिसेणं । कायदा होइ मई उजुसभावमि भावेणं ॥ ४९५॥
तस्मादित्थं दोषवन्तं खलुङ्कभावं त्यक्त्वा 'पण्डितेन' बुद्धिमता पुरुषेण उपलक्षणत्वात् ख्यादिना च कर्त्तव्या भवति मतिः' बुद्धिः, क?-'ऋजुखभावे' आर्जवे भावे 'भावेन' परमार्थेन न तु बहिर्वृत्त्यैवेति गाथार्थः।। अवसितो नामनिष्पन्न निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम्
दीप अनुक्रम [१०५८]
॥५४९॥
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1096~