SearchBrowseAboutContactDonate
Page Preview
Page 1095
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२७], मूलं [-] / गाथा ||५२...|| नियुक्ति: [४८९-४९१] (४३) बृहद्वृत्तिः प्रत सूत्रांक ||२|| उत्तराध्य. 18 अवदाली उत्तसओ जोत्तजुगभंज तुत्तभंजो अ। उप्पहविप्पहगामी एय खलंका भवें गोणा ॥४८९॥14 खलुक्की जं किर दवं खुजं कक्कडगुरुयं तहा दुरवणामं । तं दवेसु खलुंकं वंककुडिलवेढमाइद्धं ॥ ४९०॥ याध्य.२७ सुचिरंपि वंकडाई होहिंति अणुजइजमाणाई । करमंदिदारुआई गयंकुसा इव विंटाइं ॥ ४९१ ॥ ॥५४८॥ 'अवदालि'त्ति अवदारयति शकटं स्वखामिनं वा विनाशयतीत्येवंशीलोऽवदारी, उनसको यो यत्किञ्चनावलोक्योजाप्रस्थति, 'जुत्तजुगभंजत्ति योत्रं-तथाविधसंयमनं युग-प्रतीतमेव ते भनक्ति-विनाशयति योत्रयुगभञ्जः, तथा तोत्रं प्राजनकस्तद्भनक्ति तोत्रभञ्जकच, उभयत्र 'कर्मण्यण'(पा०३-२-१इत्यण), 'उत्पथविपथगामी' उत्पथ:-उन्मार्गो विपथो-विरूपमार्गस्ताभ्यां गमनशीलः, एते' अवदार्यादयः खलुकाः भवन्ति' भवेयुः 'गोणाः' बलीवर्दाः, उपलक्षणत्वादश्वादयश्च । अमुमेव प्रकारान्तरेणाह-'यदि ति सामान्यनिर्देशे किले ति परोक्षासवादसूचकः 'द्रव्यं' दार्वादि कुजमिष कुजं मध्यस्थूलतया कर्कशं च तत्कठिनतया गुरुकं चातिनिचितपुद्गलतया कर्कशगुरुकं,तथाऽत एव दुःखेनाव|नामयितुं शक्यत इति दुरवनाम, करीरकाष्ठवत्, तहव्येषु खलुकं वक्रमनृजुत्वात् कुटिलं विशिष्ट कौटिल्ययोगात् | ५४८॥ | 'वेढमाइद्धं'ति मकारोऽलाक्षणिकस्ततश्च वेष्टे:-प्रन्थिभिराबिधू-व्यासं वेष्टाविद्धम् , तेषां विशेषणसमासः । इहैव दृष्टान्तमाह-सुचिरमपि' प्रभूतकालमपि 'वंकडाइ'न्ति वक्राणि, अवधारणाफलत्वाच वाक्यस्य चक्राण्येव भवि-IN CENCERCIENCE दीप अनुक्रम [१०५८] + मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1094~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy