SearchBrowseAboutContactDonate
Page Preview
Page 1094
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२७], मूलं [-]/ गाथा ||५२...|| नियुक्ति: [४८७-४८८] (४३) अथ सप्तविंशं खल्लुकीयमध्ययनम् । प्रत सूत्रांक ||२|| व्याख्यातं षडिशमध्ययनं, सम्प्रति ससविंशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने सामाचारी , प्रतिपादिता, सा चाशठतयैव पालयितुं शक्या, तद्विपक्षभूतशठताज्ञान एव च तद्विवेकेनासौ ज्ञायत इत्याशयेन दादृष्टान्ततः शठताखरूपनिरूपणद्वारेणाशठतैवानेनाभिधीयत इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्स चतुरनु-IX योगद्वारप्ररूपणा प्राग्यद्यावन्नामनिष्पन्ने निक्षेपे खलुकीयमिति नाम, अतः खलुक [नामतः खल्लुक] निक्षेपायाह नियुक्तिकृत् निक्लेवो खलुकमि चउविहो ॥४८७ ॥ जाणगसरीरभविए तबइरित्ते बइल्लमाईसुं । पडिलोमो सवत्थेसु भावओ होइ उ खलुंको ॥ ४८८ ॥ है 'निक्लेवोगाथाद्वयं ब्याख्यातप्रायमेव, नवरं वलीवर्दादिष्वित्यादिशब्देनाश्वादिपरिग्रहः, निर्धारणे चेयं सप्तमी, ततो बलीवर्दादिपु यो गल्यादिरिति गम्यते स द्रव्यतः खलुङ्क इति, 'प्रतिलोमः' प्रतिकूलः सर्वार्थपु, पाठान्तरतः | 5/I 'सर्वस्थानेषु' ज्ञानादिषु भावतो भवति खलुक इति गाथाद्वपार्थः। तद्वयतिरिक्तद्रव्यखलुखरूपमाह दीप अनुक्रम [१०५८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: अथ अध्ययनं - २७ "खलंकीय" आरभ्यते ~1093~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy