________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२६], मूलं [-1 / गाथा ||२१-३७|| नियुक्ति: [४८६...]
(४३)
प्रत
सूत्रांक
||२१-३७||
CONGRESLOGACH
अणिराइयं च विसमगहणं च कोणे था। भूमीकरलोलणयाऽऽकहणगहणेगआमोसा ॥१॥" 'अणेगरूवधुणे'त्ति अनेकरूपा चासौ सङ्खयात्रयातिक्रमणतो युगपदनेकवस्त्रग्रहणतो का धूनना च प्रकम्पनात्मिका अनेकरूपधूनना, पठ्यते च-'अणेगरूवधूयत्ति तत्र च धुतं-कम्पनमन्यत्प्राग्वत् ,तथा यत्करोति प्रमाणे-प्रस्फोटादिसञ्जयालक्षणे प्रमा| दम्-अनवधानं यच शङ्किते-प्रमादतः प्रमाणे प्रति शङ्कोत्पत्तौ गणनां कराङ्गुलिरेखास्पर्शनादिनैकद्वित्रिसङ्गयात्मि|कामुपगच्छति-उपयाति गणनोपगं यथाभवत्येवं गम्यमानत्वात्प्रस्फोटनादि कुर्यात् , सम्भावने लिट्, सोऽपि दोषः, सर्वत्र पूर्वसूत्रादनुवर्त्य वर्जनक्रिया योजनीया, उक्तञ्च-"धुणेणा तिण्ह परेणं बहूणि वा घेत्तु एकओ धुणति। खोडणपमजणासु य संकिय गणणे करे पमादी॥१॥" एवं चानन्तरोक्तदोपरन्विता सदोषा प्रत्युपेक्षणा, चियुक्ताही तु निर्दोषेत्यर्थत उक्तम् । साम्प्रतं त्वेनामेव भङ्गकनिदर्शनद्वारेण साक्षात्सदोषां निर्दोषां च किश्चिद्विशेषतो वक्तुमाह'अणूणाइरित्त'त्ति ऊना चासावतिरिक्ता ऊनातिरिक्ता न तथा अनूनातिरिक्ता प्रतिलेखा,इह च न्यूनताधिक्ये स्फोट-13 नाप्रमार्जने वेलां चाश्रित्य वाच्ये, यत उक्तम्-"खोडणपमजवेलासु चेव ऊणाहिया मुणेयवा" 'अविवच्चासत्ति |विविधो व्यत्यासो-विपर्यासो यस्यां सा विव्यत्यासा न तथा अविव्यत्यासा-पुरुषोपधिविपर्यासरहिता कर्त्तव्येति
१ धूनना तिसृभ्यः परतो वहूनि वा गृहीत्वैकतो धुनाति । स्फोटनप्रमार्जनासु च शङ्कित गणनां कुर्यात्प्रमादी ॥ १॥ २ स्फोटनाप्रमार्जनावेलासु चैवोनाधिका मुणितव्या ।
दीप अनुक्रम [१०२७-] -१०४३]]
KAC-----
ERSCR
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1081~