________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२६], मूलं [-1 / गाथा ||२१-३७|| नियुक्ति : [४८६...]
(४३)
चराध्य.
प्रत
सूत्रांक
बृहद्वृत्तिः ॥५४॥
||२१-३७||
पञ्चमीति गम्यते, रूढित्वाच स्त्रीलिङ्गता, उक्तं हि लिङ्गमशिष्यं लोकाश्रयत्वात्', सा च प्रत्युपेक्षितवस्त्रस्थान्य- सामाचात्राप्रत्युपेक्षिते क्षेपणं, प्रत्युपेक्षमाणो वा वस्त्राञ्चलं यदूर्ध्व क्षिपति, वेदिका '8'त्ति षष्ठी, अत्र सम्प्रदायः
यध्ययनं. "वेतिया पंचविहा पन्नत्ता, तंजहा-उहवेतिया अहोवेतिया तिरियवेतिया दुहतोवेतिया एगतोवेतिया' तत्व उड्डवेतिया उचरिं जुषणगाणं हत्थे काऊण पडिलेहेइ, अहोवेइया अहो जुण्णगाणं हत्थे काऊण पडिलेहेइ, तिरियवेड्या संडासयाण मज्झेण हत्थेण चित्तूण पडिलेहेइ, दुहतोबेइया वाहाणं अंतरे दोवि जुण्णगा काऊण पडि-13 लेहेति, एगतो वेश्या एगं जुण्णगं वाहाणमंतरे काउण पडिलेहेति ।" एवमेते पडू दोषाः प्रतिलेखनायां परि-18 हर्त्तव्याः। तथा प्रशिथिलं नाम दोषो यददृढमनिरायन्तं वा वस्त्रं गृह्यते, प्रलम्बो-यद्विषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनं लोलो-यद्भूमौ करे वा प्रत्युपेक्ष्यमाणवस्त्रस्य लोलनममीषां द्वन्द्वः, एकामर्शनं एकामर्शा प्राग्वत् स्त्रीलिङ्गता, मध्ये गृहीत्वा ग्रहणदेशं यावदुभयतो वस्त्रस्य यदेककालं संघर्षणमाकर्षणम् , उक्तश्च पसिंढिलमघणं -
वेदिकाः पञ्चविधाः प्रज्ञप्ताः,तद्यथा ऊर्ध्ववेदिका अधोवेदिका तिर्यग्वेदिका द्विधातो वेदिका एकतो वेदिका, तत्रो+वेदिका उपरि जानु-13 नोहस्तौ कृत्वा प्रतिलेखयति, अधोवेदिका अधो जान्बोईसौ कृत्वा प्रतिलेखयति, तिर्यवेदिका संदंशकयोर्मध्ये हस्तेन गृहीत्वा प्रतिलेख- ॥५४१|| यति, द्विधातो बेदिका बाहोरन्तरे द्वे अपि जानुनी कृत्वा प्रतिलेखयति एकतो वेदिका एक जानु बाह्योरन्तरे कृत्वा प्रतिलेखयति २ प्रशिथिलमपनं अनिरायन्तं च (प्रलम्बम् ) विषमग्रहणं कोणानां । भूमौ करे वा लोलनं आकर्षग्रहणमेकामर्शा ।। १॥
दीप अनुक्रम [१०२७-] -१०४३]]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1080~