________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२६],
मूलं [-]/गाथा ||८-१०|| नियुक्ति: [४८६...]
(४३)
उत्तराध्य. बृहद्वृत्तिः
प्रत सूत्रांक ||८-१०||
मेव भाण्डकं ततस्तदिव धर्मद्रविणोपार्जनाहेतुत्वेन मुखवस्त्रिकावर्षाकल्पादीह भाण्डकमुच्यते, तत्प्रतिलेख्य वन्दित्वा सामाचा|च ततो गुरुं पृच्छेत् , शेष प्राग्वत् , उपलक्षणं चैतद्-यतः सकलमपि कृत्यं विधाय पुनरभिवन्दनापूर्वकं प्रष्टव्या एव |गुरव इति, एवं च पृष्ट्वा यत्कर्तव्यं तदाह-वैयावृत्त्ये 'नियुक्तेन' व्यापारितेन कर्त्तव्यं प्रक्रमात् वैयावृत्त्यम् , 'अगिलायउत्ति अग्लान्यैव शरीरश्रममविचिन्त्यैवेतियावत्, खाध्याये वा नियुक्तेन सर्वदुःखविमोक्षणे, सकलतपःकर्म-18| २६ प्रधानत्वादस्य, खाध्यायोऽग्लान्यैव कर्त्तव्य इति प्रक्रम इति सूत्रत्रयार्थः ॥ इत्थं सकलौघसामाचारीमूलत्वात्प्रतिलेखनायास्तत्कालं सदाविधेयत्वाद्गुरुपारतत्र्यस्य तच्चाभिधायौत्सर्गिकं दिनकृत्यमाहदिवसस्स चउरो भागे, कुज्जा भिक्खू वियक्खणो। तओ उत्तरगुणे कुज्जा, दिणभागेसु चउमुवि ॥११॥ पढमं पोरिसिं सज्झाय, वीर्य झाणं शियायई । तइयाए भिक्खायरियं, पुणो चउत्थीइ सज्झायं ॥१२॥ । सूत्रद्वयं स्पष्टमेव, नवरं चतुरो भागान् कुर्याद् बुद्ध्येत्युपस्कारः, 'तत' इति चतुर्भागकरणादनन्तरमिति गम्यते उत्तरगुणान् मूलगुणापेक्षया स्वाध्यायादींस्तत्कालोचितान् 'कुर्याद्' विदध्यात् , क दिनभागे कमुत्तरगुणं कुर्यादित्याह-17 प्रथमां पौरुषी 'स्वाध्यायं' वाचनादिकं, सूत्रपौरुषीत्वादस्याः, कुर्यादितीहोत्तरत्र च क्रियान्तराभावेऽनुवयेते, द्वितीयां प्रक्रमात्पौरुषी ध्यानं 'झियायइति ध्यायेत्, ध्यानं चेहार्थपौरुषीत्वादस्या अर्थविषय एव मानसादिव्यापारणमुच्यते, ध्यायेदिति वाऽनेकार्थत्वाद्धातूनां कुर्यात्, इह च प्रतिलेखनाकालखाल्पत्वेनाविवक्षितत्वादुभयत्र
-
-
दीप अनुक्रम [१०१४-१०१६]
-
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1071~