________________
आगम
(४३)
प्रत
सूत्रांक
॥८-१०॥
दीप
अनुक्रम
[१०१४-]
-१०१६]
Jus Education intam
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [-] / गाथा ||८-१० ||
निर्युक्ति: [४८६...]
अध्ययनं [२६],
पुल्लिमि उभागे, आइचंमि समुट्टिए । भंडयं पडिलेहिता, वंदिता य तओ गुरुं ॥ ८ ॥ पुच्छिना पंजलिउडो, किं कायध्वं मए इहं । । इच्छं निओइडं भंते !, वेयावचे व सज्झाए ॥ ९ ॥ वेयावचे निउत्तेणं, कायध्वमगिलाओ । सज्झाए वा निउत्तेणं, सव्वदुक्खविमुकखणे ॥ १० ॥
'विलंमि'त्ति पूर्वस्मिंश्चतुर्भागे आदिले 'समुत्थिते' समुद्गते, इह च यथा दशाविकलोऽपि पटः पट एवोच्यते, एवं किञ्चिदूनोऽपि चतुर्भागचतुर्भाग उक्तः, ततोऽयमर्थः- बुद्ध्या नभश्चतुर्धा विभज्यते, तत्र पूर्वदिक्संबद्धे किञ्चिदूनन| भचतुर्भागे यदादित्यः समुदेति तदा, पादोनपौरुभ्यामित्युक्तं भवति, 'भाण्डकं' पतद्बहाद्युपकरणं 'प्रतिलेख्य' सामयि कपरिभाषया चक्षुषा निरीक्ष्योपलक्षणत्वात्प्रमृज्य च 'वन्दित्वा च' नमस्कृत्य 'ततः' इति प्रतिलेखनानन्तरं 'गुरुम्' आचार्यादिकं किमित्याह- 'पृच्छेत्' पर्यनुयुञ्जीत प्रक्रमागुरुमेव ' पंजलिउड 'त्ति प्राग्वत्कृतप्राञ्जलिः, यथा - किं 'कर्त्तव्यम्' अनुष्ठेयं 'मये' त्यात्मनिर्देशः 'इह' अस्मिन् समये इति गम्यते, कदाचिगुरवो मन्येरन् खाध्यायवैयावृतयोरन्यतरस्मिन्नेवास्य नियोगे वाच्छेत्यतो ब्रूयात्- 'इच्छामि णियोइउं'ति अन्तर्भावितण्यर्थत्वान्नियोजयितुं युष्माभिरात्मानमिति शेषः 'भंते 'ति भदन्त ! 'वेयावये' त्ति वैयावृत्त्ये-ग्यानादिव्यापारे वाशब्दो भिन्नक्रमस्ततः 'सज्झाए'त्ति आर्पत्वात्खाध्याये वा, इह च पात्रप्रतिलेखनानन्तरं गुरुं पृच्छेदिति यदुक्तं तत्प्रायस्तदैव बहुतरवैयावृत्यविधानसम्भवात् यद्वा पूर्वस्मिन्नभश्चतुर्भागे आदिले समुत्थिते इव समुत्थिते, बहुतरप्रकाशीभवनात्तस्य, भाण्ड
Forest Use Only
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
~ 1070~