SearchBrowseAboutContactDonate
Page Preview
Page 1073
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं २६], मूलं [-1 / गाथा ||११-१२|| नियुक्ति : [४८६...] (४३) प्रत सूत्रांक ||११-१२|| 'कालाधवनोरत्यन्तसंयोगे (पा०२-३-५)इति द्वितीया, तृतीयायां भिक्षाची, पुनश्चतुर्थी खाध्यायम् , उपलक्षणत्वातृतीयायां भोजनवहिर्गमनादीनि, इतरत्र तु प्रतिलेखनास्थण्डिलप्रत्युपेक्षणादीनि गृह्यन्ते, इत्थमभिधानं च कालापे क्षयैव कृष्यादेरिव सकलानुष्ठानस्य सफलत्वादिति सूत्रद्वयार्थः॥ यदुक्तं प्रथमपौरुषी स्वाध्यायं कुर्यात्तत्परिज्ञानार्थमाह८ आसाढे मासे दुपया, पोसे मासे चउप्पया। चित्तासोएसु मासेसु, तिपया हवह पोरसी ॥१३॥ अंगुलं सत्तरत्तेणं, पक्षणं तु दुअंगुलं । वहुए हायए वावि, मासेणं चउरंगुलं ॥ १४ ॥ आसाढबहुलपक्खे, भद्दवए । ४ कत्तिए य पोसे य । फग्गुणवइसाहेसु य नायब्वा ओमरत्ता उ ॥१५॥ l तत्र प्रथम प्रतीतमेव, द्वितीयमपि तथैव, नवरं ससरात्रेणेति दिनाविनाभाविवादात्रीणां सप्ताहोरात्रेण वर्द्धते । दक्षिणायने हीयत उत्तरायणे, इह च सप्तरात्रेणे सत्र सार्द्धनेति विशेषो द्रष्टव्यः, पक्षण बङ्गुलवृह्मभिधानात् , अन्यच केषुचिन्मासेषु दिनचतुर्दशकेनापि पक्षः संभवति, तत्र च सप्ताहोरात्रेणाप्यनुलवृद्धिहान्या न कश्चिद्दोषः ॥ केषु । पुनर्मासेषु दिनचतुर्दशकेनापि पक्षसम्भव इत्याह- आसाढे'त्यादि, इदमपि सुगममेव, नवरं बहुलपक्ष इति भाद्रपदादिष्यपि प्रत्येकमभिसम्बध्यते, ततः 'आसाढे'त्ति आषाढे बहुलपक्षे भाद्रपदादिषु च बहुलपक्षे 'ओम'त्ति 'अवमा | |न्यूना एकेनेति शेषः, 'रत्त'त्ति पदैकदेशेऽपि पदप्रयोगदर्शनादहोरात्राः, एवं चैकदिनापहारे दिनचतुर्दशकेनैव कृष्णपक्ष एतेष्विति भावः, इदं च व्यवहारतः पौरुषीमानं,निश्चयतस्तु, "अयणाईयदिनगणे अट्टगुणेगविभाइए लडुं दीप अनुक्रम [१०१७-] -१०१८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1072~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy