________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२६], मूलं [-1 / गाथा ||४३...|| नियुक्ति: [४८०-४८५]
(४३)
प्रत सूत्रांक ||४३||
ROCCASEAN
णिक्खेयोइत्यादि गाथाः पटू प्रायः प्रतीतार्थाः, सूत्रव्याख्याने च काश्चिद्याख्यास्यन्ते, नवरं 'तयतिरिक्तंच ज्ञशरीरभन्यशरीरव्यतिरिक्तं च द्रव्यसाम शर्करादिषु, आदिशब्दात्क्षीरादिपरिग्रहः, ततश्च शर्कराक्षीरदधिगुडादीनां । यत्परस्परमविरोधेन व्यवस्थानं, भावे साम दशविध 'खलुः' अवधारणे दशविधमेवेच्छामिथ्यादिकं सामाचारीखरूपमिति गम्यते, भावसामत्वं चास्य तात्त्विकस्स क्षायोपशमिकादिभावरूपत्वात् परस्परमविरोधेन चावस्थानात्, तथा प्रत्येकप्ररूपणां वक्ष्ये इति प्रतिज्ञामभिधाय यत् प्ररूपणानभिधानं तदावश्यकनियुक्ती कृतत्वात्तगाथयोरेव चैक|कर्तृकत्वेनेह लिखितत्वान्न दुष्टमिति भावनीयं, सूत्रक्रमोलङ्घनं तु यथाविषयं सर्वेषां सदाकृत्यत्वेन पूर्वापरभावस्थाभावप्रदर्शनार्थ, तथा 'तबहरित्ते य णामणाईसुन्ति सोपस्कारत्वान्नामनधावनादिपु सुकराणि यानि द्रव्याणि तानि तयतिरिक्तो द्रव्याचार उच्यते, यत उक्तम्-"णामणधोवणवासणसिक्खावणसुकरणाविरोहीणि । दवाणि जाणि लोए दवा-3 यारं वियाणाहि ॥ १॥" भावे दशविधाया इच्छादिभेदेन सामाचार्या आचरणा, अत्र बहुलग्रहणात्त्रियां युद, एवमाप्रच्छनादिष्यपि, भावत्वं तु जीवद्रव्यपर्यायत्वादस्खेति गाथाषट्कार्थः ॥ सम्प्रत्यध्ययननामान्वर्थमाहइच्छाइसाममेसुं आयरणं वषिणअं तु जम्हेत्थ । तम्हा सामायारी अज्झयणं होइ नायवं ॥ ४८६ ॥ १ नामनधावनवासनशिक्षणमुकरणाविरोधीनि । द्रव्याणि यानि लोके द्रव्याचारं विजानीहि ॥ १॥
दीप अनुक्रम [१००६]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1064~