________________
आगम
“उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२६], मूलं [-] / गाथा ||४३...|| नियुक्ति: [४८०-४८५]
(४३)
सामाचा
उत्तराध्य. बृहद्वृत्तिः ॥५३२॥
प्रत सूत्रांक
||४३||
अथ षड्विंशतितममध्ययनम् । व्याख्यातं यज्ञीयाभिधानं पञ्चविंशमध्ययनम् , अधुना पड्विंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने ब्रह्मगुणा उक्ताः, तद्वांश्च यतिरेव भवति, तेन चावश्यं सामाचारी विधेयेति साऽस्मिन्नभिधीयते इत्यभिसम्बधागतस्यास्योपक्रमादि प्राग्वत्प्ररूप्यं यावन्नामनिष्पन्ननिक्षेप सामाचारीति नाम, अतः साम आचार इति च निक्षेप्तव्यमित्यभिप्रायेणाह नियुक्तिकृत्निक्खेवो सामंमि(य)चउबिहो दुविहो होइ दवंमि।आगमनोआगमओ नोआगमओय सो तिविहो४८० जाणगसरीरभविए तबइरित्ते अ सकराईसुं । भावंमि दसविहं खलु इच्छामिच्छाइअं होइ ॥ ४८१ ॥2 इच्छो मिच्छा तहकारो, आवस्सिआ अ निसीहिआ।आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा॥ उवसंपया य काले सामायारी भवे दसविहा उ। एएसिं तु पयाणं पत्तेय परूवणं वुच्छं ॥ ४८३ ॥ आयारे निक्लेवो चउक्कओ दुवि०
॥१८४॥ जाणगसरीरभविए तबइरित्ते य नामणाईसुं । भावमि दसविहाए सामायारीइ आयरणा ॥ ४८५॥
दीप अनुक्रम [१००६]
॥५३२॥
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
अथ अध्ययन - २६ "सामाचारी" आरभ्यते
~ 1063~