SearchBrowseAboutContactDonate
Page Preview
Page 1062
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२५], मूलं [-] / गाथा ||४|| नियुक्ति: [४७१-४७९] (४३) प्रत सूत्रांक ॥५३॥ ||४३|| उत्तराध्य.भिक्खेण न मे कर्ज मज्झ करणं तु धम्मचरणेणं । पडिवज धम्मचरणं मा संसारंमि हिंडिहिसि ४७८|| यज्ञीयाबृहद्धत्तिः सो समणो पवइओ धम्म सोऊण तस्स समणस्स। जयघोसविजयघोसा सिद्धि गया खीणसंसारा ४७९/४ ध्यय.२५ | गाथानवकं व्याख्यातप्रायमेव, नवरम् , 'एगराइयाए'त्ति एकरात्रिक्या 'प्रतिमया' तथाविधाभिग्रहविशेषरूपया न तु द्वादश्या भिक्षुप्रतिमया, तत्र मासक्षपणासम्भवात् , तथा च तत्खरूपम्-“एगराईयं भिक्खुपडिम पडिवण्णस्स अणगारस्स णिचं पोसटकाए (यस्स) जाव अहियासे० कप्पति से अट्टमेणं भत्तेणं अपाणएणं पहिया गामस्स जाव ४॥ रायहाणीए वा ईसिं दोवि पाए साहटु बग्धारियपाणिस्स एगपोग्गलदिहिस्स अणिमिसनयणस्स ईसिपम्भारगएणं काएण अहापणिहिएहिं गत्तेहिं सविंदिएहिं गुत्तेहिं ठाणं ठाइत्तए" इत्यादि, तत्राष्टममेवोक्तमत्र तु वक्ष्यति-'मासक्षपणेन खेदितशरीर' इति । 'विहरन्' अप्रतिबद्धविहारमाचरन् , अयं च भावत एकस्थानस्थितस्यापि संभवत्यत: उच्यते-'वसुधां' पृथ्वी 'इजंतो'त्ति परिभ्रमन् तथा 'उद्याननिषण्णः' उद्यानाश्रितः सन् मासक्षपणेन खेदितंश्रममानीतं शरीरं न पुनर्मनोऽस्येति मासक्षपणखेदितशरीरः 'बंभणिज्जेत्ति ब्राह्मणानामिज्या-पूजा यस्मिन् स | १ एकरात्रिकी भिक्षुप्रतिभा प्रतिपन्नस्यानगारस्य नित्यं व्युत्सृष्टकायस्थ यावद्ध्यासयतः कल्पते तस्याष्टमेन भक्तनापानकेन बहिर्मामात् । ॥५३१॥ यावद्राजधान्या वा ईषत् द्वावपि पादौ सहत्य (वर्नुलाकारेण भूमावलग्नतया वा स्थापयित्वा) लम्बमानपाणेरेकपुद्गलदृष्टिकस्यानिमिषनयनस्येपरपारभारगतेन कायेन यथाप्रणिहितैः गात्रैः सर्वैरिन्द्रिगुप्तैः स्थानं स्थातुं (कायोत्सर्ग विधातुम्) -2 -2 दीप अनुक्रम [१००६] wwjandiarary on मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1061~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy