SearchBrowseAboutContactDonate
Page Preview
Page 1061
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२५], मूलं [-] / गाथा ||४|| नियुक्ति: [४७१-४७९] (४३) प्रत सूत्रांक ||४३|| जितः 'धर्मम्' अहिंसादि श्रुत्वा' आकर्ण्य 'अनुत्तर' प्रधान, पठ्यते च-सोचा ण केवल ति, तत्र च 'केवल || विशुद्धमिति सूत्रार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरन्ननयोर्निष्क्रमणफलमाहखवित्ता पुवकम्माई, संजमेण तवेण य । जयघोसविजयघोसा, सिद्धि पत्ता अणुत्तरं ॥४३॥ तिबेमि ॥ ॥जन्नइज ॥२५॥ सुगममेव ॥ सकलाध्ययनतात्पर्यार्थमुपदर्शयन् सूत्रस्पर्शिकनियुक्तिमाह नियुक्तिकृत्अह एगराइआए पडिमाए सो मुणी विहरमाणो। वसुहं दूइजतो पत्तो वाणारसिं नयरिं ॥ ४७१ ॥ सो उज्जाण निसन्नो मासक्खमणेण खेइयसरीरो। भिक्खट्ट बंभणिजे उवढिओ जन्नवाडंमि॥ ४७२॥ अह भणई जयघोसं कीस तुम आगओ ? इहं भंते!।नहु ते दाहामि इओ जायाहि हु अन्नओ भिक्खं ॥ सो एवं पडिसिद्धो जन्नवाडंमि जायगेण तहिं । परमत्यदिटुसारो नेव य तुट्रो नवि अ रुट्टो ॥४७॥ अह भणई अणगारोजं जायग! आउसो निसामेह । वयचरिय भिक्खचरिआ दिट्ठा साहूण चरणमि ॥3 रजाणि उ अवहाया रायसिरिंअ(त)णुचरंति भिक्खाए।समणस्सउ मुक्कस्सा भिक्खा चरणं च करणं च ॥ संजाणंतो भणई जयघोसं जायगो विजयघोसो। अस्थि उ पभूअमन्नं भुंजउ भयवं! पगामाए ॥४७७॥ 为公众公众%*%*%AF% दीप अनुक्रम [१००६] wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1060~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy