SearchBrowseAboutContactDonate
Page Preview
Page 1053
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२५], मूलं [-1 / गाथा ||१६-३३|| नियुक्ति: [४७०...] (४३) प्रत सूत्रांक ऊ-2262964 5 ||१६-३३|| मान् भवति, यद्वा यो न सजत्यागन्तुं प्रव्रज्यापर्यायागार्हस्थ्यपर्यायमिति गम्यते, तथा 'प्रव्रजन्' प्रत्रज्यां गृहन् न शोचते-न खिद्यते, किन्त्विदमेव मनुजजन्मफलमिति मन्यमानः स रभसैवाभिनिष्क्रामति. शेषं तथैव, व्याख्या-1 द्वयेऽपि च निःस्पृहतैवोच्यते । तथा 'जातरूपं' वर्ण ततो जातरूपमिव जातरूपं, यः कीदृशः सन् ?-महामह'ति मकारस्थालाक्षणिकत्वान्महानर्थः-प्रयोजनं मुक्तिरूपमस्येति महार्थों, जातरूपस्य त्वर्थो विषघातादिः, तथा निद्धंतमलपावकं' निर्मातं-भस्मीकृतं ततो नितिमिष निर्मातं मल इवात्मनो विशुद्धखरूपघातितया पापमेव पापकं येनासौ निर्मातमलपापको, जातरूपं तु प्राकृतत्वात् पावकेन-अमिना निर्मातो मलः-किट्टात्मकोऽस्येति पावकनिर्मातमलम् , अन्यच-रागश्च-प्रतिबन्धात्मको द्वेषश्च-अप्रीतिरूपो भयं च-इहलोकभयादि रागद्वेषभयानि तान्यतीतो-निष्कान्तो रागद्वेषभयातीतो रागादिरहित इत्यर्थः, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्, पठ्यते च-'जायरूवं जहामटुंति 'यथे' त्यौपम्ये आमृष्टं-तेजप्रकर्षारोपणाय मनःशिलादिना समन्तात्परामृष्टम् , अनेन है जातरूपस्य वायो गुण उक्तः, पावकनितिमलमिति चान्तरः, ततो जातरूपवद्वाह्यान्तरगुणान्वितः, अत एव । रागाद्यतीतश्च यस्तं वयं ब्रूमो ब्राह्मणम् । किञ्च-त्रसप्राणिनो विज्ञाय 'सङ्ग्रहेण' सङ्केपेण चशब्दाद्विस्तरेण च, तथा 'स्थावरान्' पृथिव्यादीन् , यदिवा संगृह्यत इति सङ्ग्रहो-वर्याकल्पादिस्तेन हेतुना, जीवरक्षार्थत्वात्तस्य, च-14 शब्दो भिन्नक्रमः, तत एव स्थावरांश्च, पठ्यते च-'संगहेण सथावरे'त्ति 'सस्थावरान् स्थावरसहितान् यो 'न हिनस्ति' दीप अनुक्रम [९७८-९९५] ENGALACK मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1052~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy