SearchBrowseAboutContactDonate
Page Preview
Page 1052
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२५], मूलं [-] / गाथा ||१६-३३|| नियुक्ति: [४७०...] (४३) प्रत यज्ञीयाध्यय. २५ सूत्रांक ||१६ -३३|| उत्तराध्य. ज्ञत्वे च कथमेते बृहदारण्यकायुक्तदशविधधर्मवेदिनो यागमेवं कुर्युः ?, तथा 'मूढाः' मोहवन्तः 'सज्झायत- बृहद्वृत्तिः वस्स'त्ति सुव्यत्ययात्खाध्यायतपःसु तत्त्वतस्तत्खरूपापरिज्ञानाद, अत एव 'भासच्छन्ना इवऽग्गिणों'त्ति इवशब्दस्य भिन्नक्रमत्वाश्रमच्छन्ना अमय इव,ते हि बहिरुपशमभाज आभान्ति, अथ चान्तः कपायवत्तया ज्वलिताः, पठ्यते च॥५२६॥ 'गूढा सज्झायतबस्स'त्ति तत्र च 'गूढाः' बहिः संवृतिमन्तः, केन हेतुना?-स्वाध्यायतपसा' वेदाध्ययनोपवासादिना ऽन्तश्च भस्मच्छन्नाग्नितुल्याः, एवं च न तत्त्वतो भवदभिमतत्राझणानां ब्राह्मण्यं, तदभावाचात्मनः परस्य चोद्धरणेन पात्रत्वं दुरापास्तमेवेति भावः । कस्तर्हि भवदभिप्रायेण ब्राह्मणो ? यः पात्रमित्याह-'यः' इत्यनिर्दिष्टखरूपः 'लोके' जगति ब्राह्मणः 'उक्तः' प्रतिपादितः कुशलैरिति गम्यते, 'अग्गी वा महितो जह'त्ति वेति पूरणे यथेत्यौपम्ये भिन्नक्रमश्च, ततो यथाऽग्निवेत्तदोर्नित्याभिसम्बन्धात्तथा 'महितः पूजितः सन् 'सदा' सर्यकालम् , उपसंहारमाह कुशलैः-तत्वाभिज्ञैः संदिष्ट:-कथितः कुशलसन्दिष्टस्तं 'तम्' इत्युक्तरूपं वयं चूमो ब्राह्मणं, यदेव हि लोके विज्ञोदापदिष्टं तदेव वस्त्वभ्युपगमाहे मिति भावः । इत उत्तरसूत्रोदशोऽसौ कुशलसन्दिष्टस्तत्खरूपमेव कचित्कथञ्चिदनुव दन् खाभिमतं ब्रामणमाह-यो न खजनेनाभिष्वहं करोति 'आगन्तुं प्राप्तुं खजनादिस्थानमिति गम्यते, आगतो वा, ततः 'प्रत्रजन्' स्थानान्तरं गच्छन्न शोचते, यथा-कथमहममुना विना भविष्यामीति, तत एव रमते आर्याणांतीर्थकृतां वचनमार्यवचनम्-आगमस्तस्मिन् , किमुक्तं भवति -सर्वत्र निःस्पृहत्वेनागमार्थानुष्ठानपरतया तत्र रति दीप अनुक्रम [९७८-९९५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1051~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy