________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२५], मूलं [-]/ गाथा ||९-१२|| नियुक्ति: [४७०...]
(४३)
प्रत सूत्रांक ||९-१२||
45*5*6*6
विनाऽन्यत्र निःस्पृह इतियावत् ,'न' नैवान्नम्-ओदनादि तदर्थ, पीयत इति 'कृत्यलुटोऽन्यत्रापी (पा०३-३-११३) तिवचनात्कर्मणि ल्युटि पानम्-आचाम्लादि तद्धेतुंबा-तन्निमित्तं वा,नापि 'निर्वाहणाय वा वस्त्राभ्यसैलादिना KI यापनार्थ सर्वत्रात्मन इति गम्यते, किमर्थं तर्हि ? इत्याह-'तेषां' याजकानां 'विमोक्षार्थ' यथा कथं नु नामामी
विमुक्तिमामयुरिति प्रयोजनार्थम् 'इदं वक्ष्यमाणं वचनमब्रवीत्, किं तदित्याह-नवित्ति नैव जानासि वेदानां मुखं वेदमुख-यत्तेपु प्रधानं नापि यज्ञानां यन्मुखम्-उपायो नक्षत्राणां मुखं-प्रधानं यच, यच्च धर्माणां वा मुखम्
उपायस्तद्,अनेन तस्य वेदयज्ञज्योतिधमानभिज्ञत्वमुक्तं । सम्प्रति पात्राविज्ञतामाह-'जे' इत्यादि, व्याख्यातप्रायमेव, 8 नवरम्, अथ जानासि ततो भणेत्याक्षेपाभिधानमिति सूत्रचतुष्टयार्थः ॥ एवं च तत्राक्षिसपति भगवति स किं कृतवानित्साह
तस्सक्खेवपमुक्खं च, अचयंतो तहिं दिओ। सपरिसो पंजलीहो, पुच्छई तं महामुणिं ॥१३॥ वेयाणं च मुहं यूहि, बूहि जन्नाण जं मुहं । नक्खत्ताण मुहं बूहि, बूहि धम्माण या मुहं ॥ १४ ॥ जे समत्था समु
द्ध, परं अप्पाणमेव य । एयं मे संसयं सवं, साह! कहय पुच्छिओ ॥१५॥ III 'तखेति मुनेराक्षेपः-प्रश्नस्तस्य प्रमोक्षः-प्रतिवचनं तं 'चः' पूरणे 'अचयंतो'त्ति अशक्नुवन् दातुमिति गम्यते |
तस्मिन्' इति यज्ञे 'द्विजः' ब्राह्मणः 'सपर्पत्' सभाऽन्वितः प्रकृतोऽञ्जलिः-उभयकरसंपुटात्मको येनासी प्राञ्जलि
दीप
* 5
अनुक्रम
[९७१-९७४]
%
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1046~