________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२५], मूलं [-]/ गाथा ||६-८|| नियुक्ति: [४७०...]
(४३)
प्रत सूत्रांक ||६-८||
उत्तराध्य. तत् , ततो ये चतुर्दशविद्यास्थानपारगताः, अत एव च ये 'समर्थाः' शक्तिमन्तः समुद्धर्तुं भवसमुद्रादिति गम्यते, यज्ञीया
'तेसिं'ति सुन्व्यत्ययात् 'तेभ्यः' अनन्तरमुक्तरूपेभ्यः द्विजेभ्यः 'सवकामिय'न्ति सर्वाणि कामानि-अभिलषणीयवस्तूनि | बृहद्वृत्तिः
ध्यय. २५ यमिंस्तत्सर्वकाम्यं, यद्वा सर्वकामनिवृत्तं तत्प्रयोजनं वा सर्वकामिक, षड्रसोपेतमित्यर्थः, शेषं स्पष्टमिति सूत्रत्र-18 ॥५२॥
यार्थः ॥ एवमुक्तो मुनिः स कीदृग् जातः ? किं वा कृतवान् ? इत्याह| सो तत्थ एव पडिसिद्धो, जायगेण महामुणी । नवि रुटो नवि तुट्ठो, उत्तमहगवेसओ ॥९॥ नण्णहूँ 18 पाणहे चा, नवि निवाहणाय वा । तेसिं विमुक्खणट्ठाए, इमं वयणमब्बवी ॥१०॥ नवि जाणसि वेय-II
मुहुं, नवि जनाण जं मुहं । नक्खत्ताण मुहं जंच, जं च धम्माण वा मुहं ॥११॥ जे समत्वा समुद्धत्तुं, परंडा
अप्पाणमेव य । न ते तुम विजाणासि, अह जाणासि तो भण ॥१२॥ II 'सः' इति जयघोषनामा 'तने ति यज्ञे 'एवेति एवम्-उक्तप्रकारेण 'प्रतिषिद्धः' निराकृतः, केन ?-'याजकेन'
यज्ञका विजयघोषत्रामणेन महामुनि पि 'रुष्टः' इति रोषं गतः “बहुं परघरे अस्थि विविहं खाइमसाइमं । न . तत्थ पंडिओ कुप्पे, इच्छा दिज परोण वा ॥१॥" इत्याद्यागमपरिभावनातो, नापि 'तुष्टः' परितोष प्राप्तः, किन्तु समतयैव स्थित इति भावः,किमित्येवं ?, यत उत्तमार्थो-मोक्षस्तमेव गयेषयते-अन्वेषयते इत्युत्तमार्थगवेषको,मुक्ति
१ बहु परगृहेऽस्ति विविधं खायं स्वायं । न तस्मै पण्डितः कुप्येत् इच्छया परो दद्यान्नवा ।। १ ।।
ASSASSACREAST
दीप अनुक्रम [९६८-९७०]
॥५२३॥
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1045~