SearchBrowseAboutContactDonate
Page Preview
Page 1048
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२५], मूलं [-1 / गाथा ||१३-१५|| नियुक्ति: [४७०...] (४३) उत्तराध्य. यज्ञीया प्रत ध्यय. बृहद्भुत्तिः २५ सूत्रांक ॥५२॥ -१५|| ACASSACAM भूत्वा पृच्छति 'त'मिति प्रक्रान्तं महामुनिम् । कथं पृष्टवानित्याह-'वेयाण' इत्यादि, गतार्थमेव, नवरं 'ब्रूहि' व्यक्तमभिधेहि, पुनः पुनर्ग्रहीत्युच्चारणमत्यादरख्यापनार्थं 'एतद्' उक्तरूपं 'मे' मम संशेतेऽस्मिन् मन इति संशयस्तंसंशयविषयं-वेदमुखादि साधो ! कथय पृष्ट इत्युपसंहारवचनमिति सूत्रत्रयार्थः ॥ इत्थं पृष्टो मुनिराह| अग्गिहुत्तमुहा वेया, जन्नही चेयसा मुहं । नक्खत्ताण मुहं चंदो, धम्माण कासवो मुहं ॥१६॥ जहा चंदं गहाKाइया, चिटुंते पंजलीउडा।बंदमाणा नर्मसंता,उत्तम मणहारिणो॥१७॥अजाणगा जन्नवाई, विजामाहणसंपया। मूढा सज्झायतवसा,भासच्छन्ना इवग्गिणो॥१८॥जोलोए बंभणो वुत्तो,अग्गी वा महिओ जहा सदा कुसलसंदिलु, तं वयं बूम माहणं ॥ १९ ॥ जो न सज्जइ आगंतुं, फव्वयंतो न सोअई । रमए अज्जबयणमि, तं वयं बूम। माहणं ॥ २०॥ जायरूवं जहामह, नितमलपावगं । रागद्दोसभयाईयं, तं वयं बूम माहणं ॥ २१॥ तवस्सियं किसं दंतं, अवचियमंससोणिअं। सुब्वयं पत्तनिव्वाणं, तं वयं चूम माहणं ॥१॥] तसे पाणे वियाणित्ता, संगहेण य थावरे । जो न हिंसइ तिविहेणं, तं वयं बूम माहणं ॥ २२॥ कोहा वा जइवा हासा, लोहा वा जइवा भया । मुसं न वयई जो उ, तं वयं बूम माहणं ॥२३॥ चित्तमंतमचित्तं वा, अप्पं वा जहवा पहुं। न गिण्हइ अदत्तं जो, तं वयं वूम माहर्ण ॥ २४ ॥ दिव्वमाणुस्सतेरिच्छ, जो न १ इतः प्राग अधिकेयं गाथा पुस्तकान्तरे दीप अनुक्रम [९७५-९७७] ५२४॥ wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1047~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy