________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२४], मूलं [-/ गाथा ||१५-१८|| नियुक्ति: [४५९...]
(४३)
प्रत
6
%
सूत्रांक ||१५
-१८||
गोमयादि 'अपिः' पूरणे तथाविधं परिष्ठापनाह प्रक्रमात्स्थण्डिले व्युत्सृजेदित्युत्तरेण सम्बन्धः । स्थण्डिलं च दशवि|शेषणपदविशिष्टमिति मनस्थाधाय तद्गताखिलभकोपलक्षणार्थमाद्यविशेषणपदयोभङ्गरचनामाह-अविद्यमान आपातःखपरोभयपक्षसमीपागमनरूपोऽस्मिन्नित्यनापातं स्थण्डिलमिति गम्यते, 'असंलोए'त्ति सूत्रत्वादिहोत्तरत्र च लिङ्गव्यत्यये न विद्यते संलोको-दूरस्थितस्यापि खपक्षादेरालोको यस्मिंस्तत्तथेति प्रथमो भङ्गः १, 'अनापातं चैव भवति
लोक' यत्रापातो नास्ति संलोकश्चास्तीति द्वितीयो भङ्गः२, 'आपातमसंलोक'मिति यत्रापातोऽस्ति न च संलोक इति तृतीयः ३, 'आपातं चैव संलोक' यत्रोभयमपि संभवतीति चतुर्थः ४, इह चापातसंलोकमिति च अर्शादेराकृतिगणत्वान्मत्वर्थीयेऽचि द्रष्टव्यं काक्का दशविशेषणपदज्ञानार्थ, तानि यारशे स्थण्डिले व्युत्सृजेत्तदाह-अनापाते असंलोके, कस्य पुनरयमापातः संलोकश्चेत्याह-'परस्य' स्वपक्षादेः, गमकत्वाचोभयत्र सापेक्षत्वेऽपि समासः,
उपघातः-संयमात्मप्रवचनबाधात्मको विद्यते यत्र तदुपघातिकं न तथाऽनुपातिक तस्मिन् , तथा 'समें निम्नो१ नतत्ववर्जिते 'अशुपिरे वाऽपि तृणपर्णाचनाकीणे 'अचिरकालकृते च' दाहादिना खल्पकालनिर्वर्तिते, चिरकालते हि पुनः संमूर्छन्त्येव पृथ्वीकायादयः, 'विस्तीर्णे' जघन्यतोऽपि हस्तप्रमाणे 'दूरमवगाढे' जघन्यतोऽप्यधस्ताचतुरमुलमचित्तीभूत्ते 'नासन्ने' प्रामारामादेर्दूरवर्जिनि 'बिलवर्जिते' मूषकादिरन्धरहिते त्रसप्राणाश्च-द्वीन्द्रियादयो वीजानि च-शाल्यादीनि, सकलैकेन्द्रियोपलक्षणमेतत् , तैस्तत्रस्थैरागन्तुकैश्च रहितं-वर्जितं त्रसप्राणवीजरहितं तस्मिन् ,
दीप अनुक्रम [९५०-९५३]
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1034~