________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२४], मूलं [-]/ गाथा ||१३-१४|| नियुक्ति : [४५९...]
(४३)
प्रवचनमा
प्रत
बृत्तिः
त्राख्यम्
सूत्रांक
२४
||१३
-१४||
उत्तराध्य. 'ओहोवहोवग्गहिय'ति उपधिशब्दो मध्यनिर्दिष्टत्वात् डमरुकगुणग्रन्थियदुभयत्र संबध्यते, तत ओघोपधिमी-
पग्रहिकोपधिं च 'भाण्डकम्' उपकरणं रजोहरणदण्डकादि 'द्विविधम्' उक्तभेदतो द्विभेदं मुनिः 'गृहन्' आद
दानः 'निक्षिपंश्च कचित्स्थापयन् 'प्रयुञ्जीत' व्यापारयेत् 'इमं वक्ष्यमाणं विधि' न्यायं । तमेवाह-'चक्षुषा' दृष्टया ॥५१७॥ 'पडिलेहित्त'त्ति 'प्रत्युपेक्ष्य' अवलोक्य 'प्रमार्जयेत्' रजोहरणादिना विशोधयेत् यतमानो यतिस्ततः 'आदिए'त्ति IPI'आददीत' गृह्णीयात् 'निक्षिपेद्वा' स्थापयेत् 'दुहतोऽवित्ति द्वावपि प्रक्रमादौधिकोपग्राहिकोपधी, यदिवा 'द्विधाऽपि'
द्रव्यतो भावतश्च 'समितः' प्रक्रमादादाननिक्षेपणासमितिमान् सन् 'सदा सर्वकालमिति सूत्रद्वयार्थः ॥ सम्प्रति परिष्ठापनासमितिमाह
उच्चारं पासवर्ण, खेलं सिंघाण जल्लियं । आहारं उवहिं देहं, अन्नं वावि तहाविहं ॥१५॥ अणावायमसंलोए अणवाए चेव होइ संलोए । आवायमसंलोए आवाए चेव संलोए ॥ १६ ॥ अणवायमसंलोए, परस्सऽणुवघाइए । समे अज्लुसिरे यावि, अचिरकालकर्यमि य ॥ १७॥ विच्छिन्ने दूरमोगावे, णासन्ने बिलवजिए । तसपाणबीयरहिए, उच्चाराईणि वोसिरे ॥ १८॥
'उच्चार' पुरीपं 'प्रश्रवणं' मूत्रं 'खेल' मुखविनिर्गतं श्लेष्माणं "सिंघाणं ति नासिकानिष्क्रान्तं तमेव 'जल्लिय'ति आर्यत्वात् जल्लो-मलस्तम् 'आहारम्' अशनादिकम् 'उपधि' वर्षाकल्पादि 'देह' शरीरम् 'अन्यद्वा' कारणतो गृहीतं
५१७॥
दीप अनुक्रम [९४८-९४९]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1033~