SearchBrowseAboutContactDonate
Page Preview
Page 1033
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||११ -१२|| दीप अनुक्रम [९४६ -९४७] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||११-१२ || अध्ययनं [२४], Education intemational त्पादनमिति समाहारः, तत्किमित्याह - विशेोधयेदित्युत्तरेण सम्बन्धः, किमुक्तं भवति ? - आधा कर्मादिदोषपरिहारत उद्गमं धात्र्यादिदोषपरित्यागतश्चोत्पादनां शुद्धामादधीत 'पढ'त्ति प्रथमायां गवेषणैषणायां, 'बीय'त्ति द्वितीयायां ग्रहणैषणायां शोधच्छतादिदोषत्यागतः 'एषणां' ग्रहणकालभाविग्राद्यगतदोषान्येषणात्मिकां 'परिभोग' इति परिभोगैषणायां चतुष्कं पिण्डशय्यावस्त्रपात्रात्मकम् उक्तं हि - पिंड सेजं च वत्थं च, चउत्थं पायमेव य"त्ति, विशोधयेत् इह चतुष्कशब्देन तद्विषय उपभोग उपलक्षितः, ततस्तं विशोधयेदिति कोऽर्थः ? – उद्गमादिदोषत्यागतः शुद्धमेव चतुष्कं परिभुञ्जीत, यदिवोद्गमादीनां दोपोपलक्षणत्वात् 'उग्गम'ति उद्गमदोषान् 'उप्पायण' ति उत्पादनादोपान् 'एस' ति एषणादोपान् विशोधयेत्, 'चतुष्कं च' संयोजनाप्रमाणाङ्गारधूमकारणात्मकम्, अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात् विशोधयेत् उभयन्त्र शोधनमपनयनं, 'जयं'ति यतमानः 'यतिः' तपखी, व्याख्याद्वयेऽपि च पुनस्तस्या एव क्रियाया अभिधानमतिशयख्यापनार्थमिति सूत्रद्वयार्थः ॥ इदानीमादाननिक्षेपणस|मितिमाह निर्युक्ति: [ ४५९...] ओहोहोवरगहियं, भंडयं दुविहं मुणी । गिण्हंतो निक्खिवंतो प, पजिज्ज इमं विहिं ॥ १३ ॥ चक्खुसा पडिलेहित्ता, पमजिज्ज जयं जई । आदिए निक्खिविजा वा, दुहओऽवि समिए सया ॥ १४ ॥ १ पिण्डं शय्यां च वच पात्रमेव च चतुर्थम् । For Fasten ~ 1032~ www.jancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy