________________
आगम
(४३)
प्रत
सूत्रांक
॥९-१०||
दीप
अनुक्रम
[९४४
-९४५]
उत्तराध्य.
बृहतिः ।।५१६ ।।
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||९-१०||
निर्युक्तिः [४५९...]
अध्ययनं [ २४ ],
प्यकुलीनमित्युलपति, भये यथा तथाविधमकार्यमाचर्य स त्वं येन तत्तदाचरितमिति पृष्टः प्राह - नाहं तदाऽस्मिन् देशे एवाभूवमित्यादि, मौखर्ये यथा मुखरतया यत्तत्परपरिवादादि वदन्नास्ते, 'विकथासु' ख्यादिकथासु — 'अहो ! कटाक्षविक्षेपास्तस्याः' इत्यादिकमाह, पठ्यते च - "कोहे य माणे य माया य लोभे य तहेव य । हासभयमोहरीए, विकहा य तद्देव य ॥ १ ॥” गतार्थमेव । 'एतानि' अनन्तरमुक्तरूपाण्यष्टौ स्थानानि 'परिवर्ज्य' परिहत्य संयतः किमित्याह-'असावद्यां' निर्दोषां तामपि 'मितां' स्तोकां यावत्युपयुज्यते तावतीमेव' 'काले' प्रस्तावे 'भाषा' वाचं 'भाषेत' वदेत् प्रज्ञा-बुद्धिस्तद्वानिति सूत्रद्वयार्थः ॥ एषणासमितिमाह
Education intimation
गवसणाए गहणेय, परिभोगेसणा य जा । आहारोबहिसिखाए, एए तिन्नि विसोहए ॥। ११ ॥ पाणं पढमे, बीए सोहिज्ज एसणं । परिभोगंमि चडणं, विसोहिज्ज जयं जई ॥ १२ ॥ 'गवेषणायाम्' अन्वेषणायां 'ग्रहणे च' स्वीकारे, उभयत्र प्राकृतत्वादेषणेति संबध्यते, ततो गवेषणायामेषणा ग्रहणे चैषणा, परिभोग- आसेवनं तद्विषयेषणा परिभोगेपणा च या, 'आहारोवहिसेजाए' त्ति वचनव्यत्ययाद् 'आहारोपधिशय्यासु' प्रतीतासु 'एताः ' उक्तरूपा एषणाः सूत्रत्वाल्लिङ्गव्यत्ययात्तिस्रः 'विशोधयेत्' निर्दोषा विदध्यात् पठ्यते च - "गवेसणाए गहणेणं, परिभोगेसणाणि य । आहरमुवहिं सेजं, एए तिन्नि विसोहिय ॥ १ ॥ "त्ति, अस्य च गवेषणादिभिराहारादीनि त्रीणि विशोधयेदिति सङ्क्षेपार्थः । कथं विशोधयेदित्याह – उद्गमश्चोत्पादना चोद्गमो
For Patenty
प्रवचनमा
त्राख्यम्.
२४
~ 1031~
॥५१६॥
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः