SearchBrowseAboutContactDonate
Page Preview
Page 1026
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२४], मूलं [-] / गाथा ||८८...|| नियुक्ति: [४५५-४५८] (४३) उत्तराध्य. बहवृत्तिः ॥५१३॥ २४ प्रत सूत्रांक ||८|| RI निक्खेवेत्यादि गाथाश्चतस्रः, निक्षेपः प्रवचने चतुर्विधो-नामादिः, तत्र नामस्थापने क्षुण्णे एवेत्सनाहल द्रव्य- प्रवचनमाद निक्षेपमाह-द्विविधो भवति 'द्रव्ये' विचार्ये, निक्षेप इति गम्यते, द्वैविध्यमेवाह-आगमतो नोआगमतः, तत्रागमतो ४ कात्राख्यम्. ज्ञाता तत्र चानुपयोगवान् , नोआगमतस्तु स त्रिविधः । कथमित्याह-जाणगसरीरभविए तबतिरित्ते य'त्ति, शरीहरभव्यशरीरे प्रक्रमात्प्रवचने तयतिरिक्तं 'कुतित्थिमाईसुति कुतीर्थ्यादिषु प्रवचनमादिशब्दात्सुतीर्थेषु च ऋषभादि-11 सम्बन्धिषु पुस्तकादिन्यतं भाष्यमाणं वा, भावे 'द्वादशाङ्गम्' आचारादिष्टिवादपर्यन्तं गणिनः-आचार्यातेषां पिटकमिव पिटकं-सर्वखाऽऽधारो गणिपिटकं भवति' ज्ञातन्यं प्रवचनं, नन्वेवं दृष्टिवादान्तर्गतत्वात्सकलकुदृष्टीनामपि भावप्रवचनतैव प्राप्ता ?, उच्यते, अस्त्येतत्, किन्त्वेकपक्षावधारणपरतयाऽसदष्टित्वाव्यप्रवचनतैवाऽऽसामिति नोक्तदोषापत्तिः ॥ मातशब्दं निक्षेप्नुमाह-'माते' मातशब्दे 'तुः' पूरणे निक्षेपश्चतुर्विधो-नामादिः, द्विविधो भवति द्रव्ये-आगमनोआगमतः, तत्रागमतस्तथैव, नोआगमतश्च स त्रिविधो-ज्ञशरीरभव्यशरीरे तयतिरिक्तं च 'भाजने | कांस्यपात्रादौ 'द्रव्यम्' मोदकादि, प्रस्तावाद्यत्र मातम्-अन्तः प्राप्तावस्थिति तद्दन्यं मातमुच्यते, भावे च 'समि-13 ॥५१३॥ तयः' ईयासमित्यादयो माता अभिधीयन्ते 'मातम्' अन्तरवस्थितं 'खलु' निश्चितं 'प्रवचनं' द्वादशाङ्गं 'यत्र' इति यासु । तदेवं नियुक्तिकृता मातशब्दो निक्षिसः, यदा तु 'माय'त्ति पदस्य मातर इति संस्कारस्तदा द्रव्यमातरो दीप अनुक्रम [९३५] wwjandiarary on मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1025~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy