________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं नियुक्ति:+वृत्ति:) अध्ययनं [२४], मूलं [-/ गाथा ||८८...|| नियुक्ति: [४५५-४५८]
(४३)
अथ चतुर्विंशतितममध्ययनं प्रवचनमात्राख्यम् ।
प्रत सूत्रांक ||८||
व्याख्यातं प्रयोविंशमध्ययनं, सम्प्रति चतुर्विंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययनें परेषामपि चिचविष्ठतिमुपलभ्य तदपनयनाय केशिगौतमवद्यतितव्यमित्युक्तम् , इह तु तदपनयनं सम्यग्वाग्योगत एव, स च प्रवचनमातृखरूपपरिज्ञानत इति तत्खरूपमुच्यत इत्यनेन सम्बन्धेनायातमिदमध्ययनम् , अस्य चोपक्रमादिचतुरनुयोगद्वारचर्चा प्राग्वत्सुकरैव यावन्नामनिष्पन्न निक्षेपे प्रवचनमातृ प्रवचनमातमिति वा द्विपदं नाम, तत्र तावत्प्रवचननिक्षेपाभिधानायाह नियुक्तिकृत्निक्खेवु पवयणमि(य)चउविहो दुविहोय होइ दवमि।आगमनोआगमओ नोआगमओ असो तिविहो जाणगसरीरभविए तबइरित्ते कृतित्थिमाईसु । भावे दुवालसंगं गणिपिडगं होइ नायवं ॥ ४५६ ॥ | मायमि उ निक्खेवो चउबिहो दुविहो।
॥४५७॥ जाणगसरीरभविए तबइरिते अ भायणे दत्वं । भावमि अ समिईओ मायं खलु पवयणं अस्थ ४५०
***%%AARTICA4%
दीप अनुक्रम
[९३५]
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
अथ अध्ययनं - २४ "प्रवचनमात्रा" आरभ्यते
~ 1024 ~