SearchBrowseAboutContactDonate
Page Preview
Page 1024
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२३], मूलं [-]/ गाथा ||८८|| नियुक्ति: [४५४...] (४३) उत्तराध्य. केशिगीत बृहद्वृत्तिः मीयाध्य. प्रत मथुया ते पसीयंतु, भयवं केसी गोयम् ॥ ८८ ॥ तिमि । ॥ केसिगोयमिजं ॥ २३ ॥ संथुएत्युत्तरार्द्ध । 'संस्तुती' सम्यगभिवन्दितौ 'तो' उक्तरूपी 'प्रसीदतां प्रसादपरौ भवतां भगवत्केशिगौतमाविति सूत्रार्थः । इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वत् ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां श्रीशान्त्याचार्यविरचितायां शिष्यहितायां केशिगौतमीयं नाम त्रयोविंशमध्ययनं समाप्तमिति ॥ ॥५१२। BRE सूत्रांक ||८|| इति श्रीशान्त्याचार्यकृतायां शिष्यहितायागुत्तराध्ययनटी त्रयोविंशमध्ययनं समासम् ।। दीप अनुक्रम [९३५] इति श्रेष्टि देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ३६. ॥५१२ AIREDuratan international For PATREPIVanupontv ancibraram मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: अत्र अध्ययनं- २३ परिसमाप्तं ~1023~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy