________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२३], मूलं [-]/ गाथा ||८७|| नियुक्ति: [४५४...]
(४३)
SECCACANCY
प्रत सूत्रांक ||८७||
SARIA
सम्बन्धितया 'मार्ग' पथि 'तो'ति प्रक्रान्ते तत्र वा तिन्दुकोद्याने 'शुभावहे' कल्याणप्रापके मार्गस्य विशेषणमिति है। सूत्रद्वयार्थः ॥ सम्प्रत्यध्ययनार्थोपसंहारव्याजेन महापुरुषसामफलमाह
केसीगोअमओ निच्चं, तंमि आसि समागमे । सुयसीलसमुक्करिसो, महत्थस्थविणिच्छओ ॥ ८७ ।। 'केसिगौतमत' इति केशिगौतमावाश्रित्य 'नित्यं सदा तत्पुर्यवस्थानापेक्षया 'तस्मिन्' प्रक्रान्तस्थाने आसीत् । 'समागमें मीलके, किमासीदित्याह-श्रुतं-श्रुतज्ञानं शीलं-चारित्रं तयोः समुत्कर्षः-प्रकर्षः श्रुतशीलसमुत्कर्षः, तथा 3 महा-महाप्रयोजना मुक्तिसाधकत्वेन येऽर्थाः-शिक्षात्रतादयस्तेषां विनिश्चयो-विशिष्टो निर्णयो महार्थार्थविनिश्चयः,
तच्छिष्याणामिति गम्यते, 'केसित्ति सुब्लोपारकेशेा गौतमतः गौतमगणधरापेक्षयाऽपकर्षवत् श्रुतादिमत्त्यादित्य४/मुक्तम् , इदं तु क्वचिद् दृष्टमिति व्याख्यातमिति सूत्रार्थः ॥ शेषपर्षदो यदभूत्तदाह
.. तोसिआ परिसा सब्बा, संमग्गं समुवद्विया। | 'तोषिता' परितोष नीता परिपत्' सदेवमनुजासुरा सभा 'सी' निरवशेषा 'सन्मार्ग' मुक्तिपथमनुष्ठातुमिति | दगम्यते, 'समुपस्थिता' पाठान्तरतः 'पर्युपस्थिता' वा उभयत्रोद्यता, अनेन काका पर्षदफलमाह ॥ इत्थं सद्भूतगुणग
भेसचरित्रवर्णनद्वारेण तयोः स्तवनमुक्त्वा प्रणिधानमाह
दीप अनुक्रम
[९३४]
For PATREPIVanupontv
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1022~