SearchBrowseAboutContactDonate
Page Preview
Page 1027
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥१-३॥ दीप अनुक्रम [९३६ -९३८] Education t “उत्तराध्ययनानि”- मूलसूत्र - ४ (मूलं + निर्युक्तिः +वृत्तिः) अध्ययनं [ २४ ], मूलं [-] / गाथा ||१-३|| निर्युक्ति: [४५९] | जनन्यो भावमातरस्तु समितयः, एताभ्यः प्रवचनप्रसवात्, उक्तं हि “ऐया पवयणमाया दुबालसंगं पसूयातो"त्ति, सुज्ञानत्वाच एतन्निक्षेप उपेक्षित इति गाथाचतुष्टयार्थः ॥ सम्प्रति नामान्वर्थमाह अट्ठसुवि समिईसु अ दुवालसंगं समोअरइ जम्हा । तम्हा पवयणमायाअज्झयणं होइ नायवं ४५९ 'अष्टाखपि' अष्टसङ्ख्याखपि समितिषु 'द्वादशाङ्गं' प्रवचनं समवतरति-संभवति यस्मात्, ताश्चेद्दाभिधीयन्त इति ग म्यते, तस्मात्प्रवचनमाता प्रवचनमातरो वोपचारत इदमध्ययनं 'भवति' ज्ञातव्यमिति गाथार्थः ॥ गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकनिष्पन्न निक्षेपावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमुच्चारणीयं तचेदम् अट्ठप्पवयणमायाओ, समिई गुत्ती तहेव य । पंचैव य समिईओ, तओ गुत्ती आहिया ॥ १ ॥ इरियाभासेसणादाणे, उचारे समिई इय। मणगुत्ती वयगुत्ती, कायगुती उ अट्टमा ॥ २ ॥ एयाओ अट्ठ समिईओ, | समासेण वियाहिया । दुवालसंगं जिणक्खायं, मायं जत्थ उ पवयणं ॥ ३ ॥ सूत्रत्रयं प्रकटार्थमेव, नवरं 'समिति'त्ति समितयः 'गुत्ति'त्ति गुप्तयः, तत्र च समितिः- सम्यक् -सर्ववित्प्रवचनानुसारितया इतिः - आत्मनः चेष्टा समितिः तान्त्रिकी सञ्ज्ञा ईर्यादिचेष्टासु पञ्चसु, गोपनं गुप्तिः - सम्यग्योगनिग्रहः तथैव चेति समुचये, उक्तं हि - 'सम्यग्योगनिग्रहो गुप्तिरिति (तत्त्वा०अ०९ सू०४), भवन्त्वेताः प्रवचनमाताः, अष्टसङ्ख्यत्वं १ एताः प्रवचनमातरो द्वादशाङ्गं प्रसूताः For Funny www.pincibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः ~1026~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy