________________
आगम
(४३)
प्रत
सूत्रांक
॥१४
-१७||
दीप
अनुक्रम
[८६०
-८६३]
उत्तराध्य.
बृहद्वृत्तिः *
॥ ५०० ॥
दिस्समागयं । पडिरूवं पडिवत्ति, सम्मं संपडिवजई ॥ १६ ॥ पलाल फासूअं तत्थ, पंचमं कुसंतणाणि य । गोयमस्स निसिजाए, खिष्यं संपणामए ॥ १७ ॥
'अथे' त्यनन्तरं 'ते' इति तौ प्रक्रान्तौ 'तत्रे'ति श्रावस्त्यां प्रकर्षेण वितर्कितं विकल्पितं प्रवितर्कितं 'समागमे' मीलके 'कृतमती' विहिताभिप्रायावभूतामिति शेषः, 'के सिगोयमे'त्ति केशिगौतमी, ततथ 'पडिरुवन्नु'त्ति प्रतिरू | पविनयो- यथोचितप्रतिपत्तिरूपस्तं जानातीति प्रतिरूपज्ञः 'ज्येष्ठं' प्रथमभावितया 'कुलं' पार्श्वनाथसन्तानम् 'अपेक्षमाणः' विगणयन् 'प्रतिरूपाम्' उचितां 'प्रतिपत्तिम्' अभ्यागतकर्त्तव्यरूपां 'सम्यग्र' अवैपरीत्येन समिति-सांमु रूयेन प्रतिपद्यते-अङ्गीकरोति संप्रतिपद्यते । प्रतिपत्तिमेवाह-'पठाले' प्रतीतं 'प्रासुकं' विगतजीवं 'तत्रे'ति तसिं तिन्दुकोद्याने 'पंचमं 'ति वचनव्यत्ययात् 'पञ्चमानि' पञ्च सङ्ख्यापूरणानि, कानीत्याह-कुशतृणानि चशब्दादन्यान्यपि साधुयोग्यतृणानि, पञ्चमत्वं चैपां पलालभेदापेक्षया, तस्य हि शात्यादिसम्बन्धिभेदापेक्षया चत्वारो भेदाः, यत उक्तम्- "तिणपणगं पुण भणियं, जिणेहिं कम्मट्टगंठिमहणेहिं । साली बीही कोदवरालगरण्णे तिणाई च ॥ १ ॥ " गौतमस्य 'निषद्यायै' निषद्यानिमित्तमुपवेशनार्थमित्यर्थः, 'संपणामए'ति समर्पयति, शेषं सूत्रसिद्धमेवेति सूत्रचतुष्टयार्थः ॥ तौ च तत्रोपविष्टौ यथा प्रतिभातस्तथाऽऽह
१ तृणपञ्चकं पुनर्भणितं जिनः कर्माष्टकग्रन्थिमथनैः । शाली: त्रीहिः कोद्रवो राजकः अरण्यतृणानि च ॥ १ ॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः)
अध्ययनं [२३],
मूलं [--] / गाथा ||१४-१७||
निर्युक्ति: [ ४५१...]
Education inttinational
For PP Use On
केशिगाव
मीयाध्य०
२३
~999~
||५००॥
janibrary
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः