SearchBrowseAboutContactDonate
Page Preview
Page 999
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२३], मूलं [-]/ गाथा ||९-१३|| नियुक्ति: [४५१...] (४३) प्रत सूत्रांक ||९-१३|| यस्मिन्नसौ पञ्चशिक्षितः, तारकादेराकृतिगणवादितच्, यद्वा पञ्च शिक्षितानि-उक्तशिक्षारूपाणि यस्मिन्नसौ पञ्चशि-AL [क्षितो बर्द्धमानेन देशित इति योगः, 'महामुणि'त्ति सुव्यत्ययान्महामुनिनेत्युभयोरपि विशेषणं महामुनीना चा, अनयोर्विशेषे किं नु कारणमित्युत्तरेण सम्बन्धः, अनेन धर्मविषयः संशयो व्यक्तीकृतः । सम्प्रत्याचारधर्मप्रणिधिविषयं तमेवाभिव्यनक्ति-'अचेलकच उक्तन्यायेनाविद्यमानचेलकः कुत्सितचेलको वा यो धर्मों वर्धमानेन देशित इत्यपेक्ष्यते, तथा 'जो इमोत्ति पूर्ववद् यश्चायं सान्तराणि-वर्द्धमानखामिसत्कयतिवस्त्रापेक्षया कस्यचित्कदाचिन्मानवर्णविशेषतो विशेषितानि उत्तराणि च-महाधनमूल्यतया प्रधानानि प्रक्रमाद्वस्त्राणि यस्मिन्नसौ सान्तरोत्तरो धर्मः पार्थन देशित इतीहापेक्ष्यते, एकं कार्य-मुक्तिलक्षणं फलं तदर्थं प्रपनौ-प्रवृत्तावेककार्यप्रपन्नौ तयोः प्रक्रमात्पार्श्ववर्द्धमानयोः, उभावपि हि मुक्त्यर्थमेव प्रवृत्तावितिकृत्वा, 'विशेष' उक्तरूपे 'किमिति संशये 'नु' वितर्के । कारणं' हेतुः १, कारणभेदेन हि कार्यभेदसम्भव इति भावः, शेषं स्पष्टमिति सूत्रपञ्चकार्थः ॥ एवं च विनेयचिन्तोप्रत्पत्तौ यत्केशिगौतमावकार्टी तदाह+ अह ते तत्थ सीसाणं, विण्णाय पवियक्कियं । समागमे कयमई, उभो केसिगोयमा ॥ १४ ॥ गोअमो. पडिरूवन्न, सीससंघसमाउले । जिर्से कुलमविक्खतो, तिंदुयं वणमागओ ॥१५॥ केसी कुमारसमणे, गोअम दीप अनुक्रम [८५५ -८५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~998~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy