________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२३], मूलं [-] / गाथा ||१८-२०|| नियुक्ति : [४५१...]
(४३)
प्रत
सूत्रांक
॥१८
-२०||
केसी कुमारसमणे, गोअमे य महायसे । उभओ निसन्ना सोहंति, चंदसूरसमप्पहा ॥१८॥ निगदसिद्ध, नवरं 'सोहंति'ति शोभेते चन्द्रसूर्यसमा प्रभा-छाया ययोतो तथा चन्द्रसूर्योपमापितियावदिति सूत्रार्थः ॥ तत्सङ्गमे च यदभूत्तदाह
समागया यह तत्थ, पासंडा कोउगासिया। गिहत्थाण अणेगाओ, साहस्सीओ समागया ॥१९॥
देवदाणवगंधब्बा, जक्खरक्खसकिनरा । अहिस्साण य भूआणं, आसि तत्थ समागमो ॥ २०॥ 'समागताः' मिलिताः पापण्डं-व्रतं तद्योगात् 'पापण्डाः' शेषत्रतिनः कौतुक-कुतूहलम् आश्रिताः-प्रतिपन्नाः कौतुकाश्रिताः, पठ्यते च-'कोउगामिग'त्ति, तत्र कौतुकात् मृगा इव मृगा अज्ञत्वात्प्राकृतत्वादमितकौतुका था, |'साहस्सीओ चि सूत्रत्वात्सहस्राणि । देवा-ज्योतिष्कवैमानिकाः दानवाः-भवनपतयो गन्धर्वयक्षादयो-ज्यन्तरवि-13 शेषाः, समागता इति पूर्वेण सम्बन्धः, एते चानन्तरमदृश्यविशेषणाद् रश्यरूपाः, अदृश्यानां च भूतानां केलीकिल-11 ब्यन्तरविशेषाणामासीत् 'समागमः' मीलकः, शेष सुगममिति सूत्रद्वयार्थः ॥ सम्प्रति तयोर्जल्पमाह
पुच्छामि ते महाभाग !, केसी गोयममब्ववी । तओ केसिं बुवंतं तु, गोयमो इणमब्यवी ॥ २१ ॥ पुच्छ भंते ! जहिच्छ ते, केसिं गोयममम्ववी। तओ केसी अणुनाए, गोअम इणमब्बबी ॥ २२ ॥ 'पृच्छामि' प्रश्नयामि 'ते' इति त्वां 'महाभाग ! अतिशयाचिन्त्यशके! 'अत्रवीत् उक्तवान् 'ततः तद्वचनानन्तरं
दीप अनुक्रम
[८६४
-८६६]
For PF
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1000 ~