________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं -] / गाथा ||१|| नियुक्ति: [६२], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
494
प्रत
सूत्रांक/
गाथांक
जाहे अपवरके पवेसिआ ताहे भत्तारस्स सम्भावं कहेइ, विसजिया बच्चा, पट्ठिया आराम, अंतरा अ चोरेहि गहिया, तेसिंपि सम्भावो कहिओ, मुका, गच्छंतीए अंतरा रक्खसो विट्ठो, जो छपहं मासाणं आहारेइ, तेण गहिया, कहिए मुक्का, गया आरामियसगासं, तेण दिट्ठा, सो संभंतो भणइ-कहमागयासि,ताए भणिअं-४ मया कओ सो पुदिव समओ, सो भणइ-कहं भत्तारेण मुक्का?, ताहे तस्स तं सव्वं कहिअं, अहो सचपइन्ना एसा महिलत्ति, एत्तिएहिं मुक्का किहाहं दुहामित्ति तेण विमुका, पडियंती अ गया सब्वेसिं तेसिं मज्झेणं, आगता तेहिं सब्वेहिं मुक्का, भत्तारसगासं अणहसमग्गा गया । ताहे अभओ तं जणं पुच्छइ-अक्खह एत्थ केण दुर कर्य?, ताहे इस्सालुया भणति-भत्तारेणं, छुहालुया भणंति-रक्खसेणं, पारवारिया भणंति-माला
दीप अनुक्रम
[१]
१ यदाऽपवरकं प्रविष्टा तदा भतुंः सद्भावं कथयति, विनष्टा बजति, प्रस्थिताऽऽराममन्तरा व धोरग्रहीता, तेभ्योऽपि सद्भावः कथितः, मुका, गच्छन्यान्तरा राक्षसो राष्टः, या पह्निमसिराहारयति, तेन गृहीता, कथिते मुक्ता, गताऽऽरामिकस काशं, तेन दृशश, स सम्भ्रान्तो भणति-कथमागताऽसि ?, तया भणितम् -मया कृतः स पूर्व समगः (सोतः), स भणनि-कथं भा मुक्ता ! सदा तस्मै तत्सर्व कवितम् , अहो सत्यप्रतिषा महिलेति, इयनिमुक्ता कथमहं दूषयामि ! इति तेनापि मुका, प्रतिवान्ती च गता सर्वेषां तेषां मध्येन, आगया ससौमुंका, भर्तुः सकाशमनषखमार्गा गता। तदाऽभयवान् जनान् पृच्छतिआख्यातात्र केन दुष्कर कृतं । तदा देयोलका भणन्ति-भा, वालुका भणन्ति-राक्षसेन, पारदारिका भणन्ति-मालाकारेण, हरिकेशेन भणितम्चौरैः, पचास गृहीतः यथेष चीर इति ।
~86~