________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा ||१|| नियुक्ति: [६२], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक/
गाथांक
दीप अनुक्रम
दशबैका | जस्स एसा एरिसी सत्तित्ति सो मम अंतेउरंपि धरिसेहित्तिकाउं अभयं सदावेऊण भणइ-सत्तरत्तस्स ा१दुमपुहारि-वृत्तिः अभंतरे जंइ चोरं णाणेसि तो णस्थि ते जीवि। ताहे अभओ गवेसिडे आढत्तो, णवरं एगमि पएसे|| | पिका
गोजो रमिउकामो, मिलिओ लोगो, तत्थ गंतुं अभओ भणति-जाव गोजो मंडेइ अप्पाणं ताव ममेगं अ- 'पद्रव्याद्या ॥४१॥
क्खाणगं सुणेह जहा कहिंपि णयरे एगो दरिद्दसिट्ठी परिवसति, तस्स धूया वुडकुमारी अईव रूविणी य, उपायाः स्वरणिमित्तं कामदेवं अधेड, सा य एगमि आरामे चोरिए पुप्फाणि उचेती आरामिण विट्ठा, कयत्थिउमा
उत्सा, तीए सो भणिओ-मा मई कुमारि विणासेहि, तवावि भयणीभाणिज्जीओ अस्थि, तेण भणिआ-एकाए ववत्थाए मुयामि, जइ णवरं जम्मि दिवसे परिणेजसि तद्दिवसं चेव भत्तारेण अणुग्घाडिया समाणी मम सयासं एहिसि तो मुयामि, तीए भणिओ-एवं हवउत्ति, तेण विसजिआ अन्नया परिणीआ,
१ यस्दशी शकिरिवि स ममान्तःपुरमपि वर्षयति इतिकरवाऽभव पादयित्वा भणति. सतरावस्याभ्यन्तरे यदि थोर नानयसि तदा ते नाति जीवितम् । | तदाऽभयो गवेषयितुमाइतः, भयरमेकस्मिन् प्रदेशे नतशे रस्तुकामः, मिलितो लोकः, तत्र गत्वाऽभयो भणति यावतको मण्डयति आत्मानं तावन्ममैकमाख्यान | शृणुत यथा कस्लिमपि नगरे एको दरिदश्रेष्ठी परिषराति, वम पुत्री वृद्धकुमारी अतीक रूपिणी च, बरनिमित्तं कामदेवमर्चगति, सा पैकस्मिनाराने चौर्या पुष्पाण्युचिन्यती आरामि केण राधा, कयार्थितुमारब्धा, तया स भहीत:--मा मा कुमारी बिनाशय, तथापि भगिनीभागिनेण्यः सन्ति, तेन भणिता-एकया व्यवस्थया |
॥४१॥ मुच्चामि याद पर यसिन दिवस परिणयसि तमिव दिवसे भोऽनुचारिता सती मम सकाशमायास्य सि तदा मुच्चामि, तथा मणितः-एवं भवत्पिति, तेन ।" | विस्था अन्यदा परिणीता.
[1]
JamEacabouTO
~85~