________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा ||१|| नियुक्ति: [१६], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
दशवैका हारि-वृत्तिः
१हुमपु
प्रत सूत्रांक/ गाथांक ||१||
॥३६॥
खेतमि अवलमणं दसारवगस्स होइ अवरेणं । दीवायणो अ काले भावे मंडुक्किआखवओ ॥५६॥ व्याख्या-तत्र क्षेत्र इति द्वारपरामर्शः, ततश्च क्षेत्रादपाया क्षेत्रमेव वा तत्कारणत्वादिति । तत्रोदाहरण-प्पिका मपक्रमणम्-अपसर्पणं 'दशारवर्गस्य' दशारसमुदायस्य भवति 'अपरेण' अपरत इत्यर्थः, भावार्थः कथान- द्रव्यापाकादवसेयः, तच वक्ष्यामः। द्वैपायनश्च काले द्वैपायनऋषिः, काल इत्यत्रापि कालादपाय: कालापायः काल याद्या आएव वा तत्कारणत्वादिति, अनापि भावार्थः कथानकगम्य एव, तच्च वक्ष्यामः । 'भावे मंडकिकाक्षपक' इत्य- हरणभेदाः त्रापि भावादपायो भावापायः स एव वा तत्कारणत्वादिति, अत्रापि च भावार्थः कथानकादवसेया, तब | वक्ष्याम इति गाथाक्षरार्थः ॥ भावार्थ उच्यते-खिंत्तापाओदाहरणं दसारा हरिवंसरायाणो एत्थ महई कहा| जहा हरिवंसे । उवओगियं चेव भण्णए, कंसंमि विणिवाइए सावायं खेत्तमेयंतिकाऊण जरासंधरायभएण दसारवग्गो महुराओ अवकमिऊण वारवई गओत्ति । प्रकृतयोजनां पुनर्नियुक्तिकार एव करिष्यति, किमकाण्ड एव नः प्रयासेन ? । कालावाए उदाहरणं पुण-कण्हपुच्छिएण भगवयाऽरिट्ठणेमिणा बागरियं-धारसहिं संवच्छरेहिं दीवायणाओ बारवईणयरीविणासो, उज्जोततराए णगरीए परंपरएण सुणिकण दीवायणपरि
क्षेत्रापायोदाहरणम्-दशाहाँ हरिवंशराजानः, अत्र महती कथा, यथा हरिवंशे, औपयोगिकमेव भण्यते, कैसे विनिपातिते सापार्य क्षेत्रमेतदितिकृत्वा जरा- ॥३६॥ | सन्धराजभयेन दशाईचों मधुरातोऽपकम्य द्वारवती मत इति. २ कालापाये उदाहरणं पुनः कृष्णपृष्टेन भगवताऽरिष्टनेमिना व्याकृतम्-द्वादशभिः संवत्सरैपायनाद् द्वारवतीनगरी विनाशा, उद्योतवरायो नगर्यो परम्परकेण श्रुत्वा पायनपरिव्राजको
दीप अनुक्रम
~ 75~