________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं -1 / गाथा ||१|| नियुक्ति: [१६], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक/
गाथांक
ब्वायओ मा णगरि विणासेहामित्ति कालावधिमण्णओ गमेमित्ति उत्तरावह गओ, सम्म कालमाणमयापणिऊण य चारसमे चेव संवच्छरे आगओ, कुमारेहिं खलीकओ, कयणिआणो देवो उववणो, तओ य णग-2
रीए अवाओ जाओत्ति, णपणहा जिणभासियंति । भावावाए उदाहरणं खमओ-एगो खमओ चेल्लएण समं माभिक्खायरियं गओ, तेण तत्थ मंडुक्कलिया मारिआ, चिल्लएण भणि-मंडुकलिआ तए मारिआ, खवगो
भणइ-रे दुट्ट सेह! चिरमइआ चेव एसा, ते गआ, पच्छा रत्तिं आवस्सए आलोईताण खमगेण सा मंडुकलिया नालोइया ताहे चिल्लएण भणिों-खमगा! तं मंडुकलियं आलोएहि, खमओ रुहो तस्स चेल्लयस्स खेलमल्लयं घेतूण उडाइओ, अंसियालए खंभे आवडिओ बेगेण इंतो, मओ य जोइसिएसु उववन्नो, तओ चइत्ता दिट्ठीविसाणं कुले दिट्टीविमो सप्पो जाओ, तत्थ य एगेण परिहिंडतेण नगरे रायपुत्तो सप्पेण खइओ, अहितुंडएण विजाओ सब्वे सप्पा आवाहिआ, मंडले पवेसिआ भणिया-अपणे सव्वे गच्छंतु, जेण
१मा नगरी विनिनशमिति (विनाशयिष्यामीति) कालावधिमन्यत्र गमनामीति उत्तरापथं गतः । सम्यकालमानमज्ञात्वा च द्वादशे चैव संवत्सरे आगतः, कुमारैरुपसर्गितः, कृतनिदानो देव उत्पन्नः, तत्तश्च नगर्या अपायो जात इति, नान्यथा जिनभाषितमिति. भावापाये उदाहरणं क्षपका-एका क्षपकः शिष्येण समर मिक्षाचर्या गतः, खेन तत्र मण्डकिका मारिता, शिष्येण भणियम् --मण्डूतिका त्वया मारिता, क्षपको भणवि-रे दुष्टक्षचिरमृत्यैषा, ती गती, पचावात्राबावश्यके आलोचयतां क्षपकेण सा मण्डूकिका नालोचिता तदा शिष्येण भणितम् . क्षपक! तो मर किकामालोचय, क्षपको स्टलमै शिष्याय, श्लेष्मनार
गृहीत्वोद्धावितः, अंख्यालये स्तम्भे आपतितः वेगेनाऽऽयान, मृतत्र ज्योतिषकत्वनः, ततश्युवाधिविषाणां कुले रष्टिविषः सो जातः, वा चकेन परिहिण्डमानेन ४ नगरे राजपुषः सर्पण दष्टः, आहिण्डिकेन विद्यया स सर्पा आहूताः, मण्डले प्रवेशिता भणितार-अन्ये सर्व गच्छन्न, येन.
दीप अनुक्रम
[१]
दश. ७
~ 76~